________________
श्रमणोपासकमुपसम्पन्न-नियमायोत्थितमेवं प्रत्याख्यापयन्ति' प्रत्याख्यानं कारयन्ति-स्थूलेषु प्राणिषु 'दण्डं ' विनाश परित्यज्य प्राणातिपातनिवृत्ति कुर्वन्ति, एतावता स्थूलप्राणातिपातनिवृत्ति कुर्वन्ति, अन्यत्र राजाद्यभियोगेन यः प्राण्युपघातो न तत्र निवृत्तिरिति, राजाद्यभियोग विना स्थूलप्राणिवधनिवृत्तिः परमन्येषां स्थूलव्यतिरिक्तानां प्राणिनां वधानुमतिप्रत्ययो दोषः स्यात् । एतावता त्रसप्राणिवधनिवृत्तौ कृतायामन्येषां प्राणिनामनुमतिदोषो लगतीति भावः, इत्या कावानाह]कां वात्वा प्राह
['गाहावई' इत्यादि,] अस्य चार्थवत्तरताविर्भावयिष्यामः-अग्रे कथयिष्यामः । 'एवं ह 'मित्यादि, एवमेव त्रमप्राणिविशेष[ग] त्वेनापरत्र सभूतविशेषणरहितत्वेन प्रत्याख्यानं गृहनां श्रावकाणां दुष्प्रत्याख्यातं भवति, प्रत्याख्यानभङ्गसद्भावात् , प्रत्याख्यापयितामपि साधूनां दुष्टं प्रत्याख्यानदानं भवति, किमिति ? अत आह-एवं ते साधवः प्रत्याख्यानं कारयन्तः श्रावकाच प्रत्याख्यानं गृहन्तः स्वां प्रतिज्ञामति चरन्ति-अतिलयन्ति, एवं कुर्वतामेवं च कारयतां प्रत्याख्यानं भज्यते । 'कस्स गं तं हेउं' केन कारणेन प्रतिज्ञामति चरन्ति-प्रतिज्ञाभतो भवति ? उद(क)य उवाच
संसारिया खलु पाणा, थावरा वि पाणा तसत्ताए पञ्चायंति, तसा वि पाणा थावरत्ताए पञ्चायति, थावरकायाओ विप्पमुच्चमाणा तसकायांस उववजति तसकायाओ विप्पमुच्चमाणा थावरकायंसि उववज्जति । तेसिं च णं थावरकायंसि उववन्नाणं ठाणमेयं धत्तं । [सू०४]
STEP
Jan Education intel
l
For Private & Personal Use Only