SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ भगवतः सर्वक्षस्य यो लामः स केवलज्ञानप्राप्तिलक्षणो निर्जरारूप एव, स तु साधनन्तो लाम इति, एवंविघलामसहितो भगवान् अन्येषामपि तादृग्विधमेव लाभं ददाति । कथम्भूतो भगवान् ? पायी, आसनसिद्धिगमनानां वाणकरणात् सथा ' ज्ञाती' बातशत्रियवंशोद्भवः अथवा 'ज्ञाती' विदितसमस्तवेद्य इत्यर्थः । तदेवम्भूतेन भगाता तेषां वणिजां निर्विवेकिनां कथं सर्वसाधर्म्य ? कथं वा तैः सह भगवतः उपमानं दीयत ? इति गाथार्थः ॥ २४ ॥ साम्प्रतं देवकृतसमवसरणपद्मावलीदेवच्छन्दकसिंहासनादिकोपभोगं कुर्वनप्याधाकर्मकृतवसतिनिषेवकसाधुवकथं तदनुमतिकृतेन कर्मणाऽसौ न लिप्यत इत्येतद्गोशालकमतमाशङ्कयाह आईकुमार: अहिंसयं सवपयाणुकंपी, धम्मे ठितं कम्मविवेगहे। तमायदंडेहिं समायरंता, अबोहीए ते पडिरूवमेयं ॥२५॥ __ व्याख्या-मो गोशालक ! असौ भगवान् समवसरणाद्युपभोगं कुर्वन्नप्यहिंसन्नुपभोगं करोति, एतदुक्तं भवति-न हि तत्र भगतो मनागप्याशंसा प्रतिबन्धो वा विद्यते, समतृणमणिलोष्टु काश्चनतया तदुपभोगप्रवृत्ते देवाः प्रवचनप्रभावनाहेतोः सम्यक्त्वनिर्मलीकरणार्थमहद्भक्तिभाविताः सन्तःप्रवचन्ते, अतोऽसौ भगवान हिंसका, तथा सर्वप्रजाऽनुकम्पकः । एवम्भूतं भगवन्तं धमें व्यवस्थितं कर्मविवेकहेतुभूतं भवद्विधा आत्मदण्डैः समाचरन्त आत्मकल्पं कुर्वन्ति वणिगादिभिरुदाहरणरेतच्चाबोधे-रविज्ञानस्य प्रतिरूपं वर्तते । एकं तावदिदमज्ञानं-यत्स्वतः कुमार्गप्रवर्तनं द्वितीयं च यद्भगवतामपि जग वा विद्यते तअत: ममाचा Jain Education Internatio For Private & Personal Use Only halibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy