________________
भगवतः सर्वक्षस्य यो लामः स केवलज्ञानप्राप्तिलक्षणो निर्जरारूप एव, स तु साधनन्तो लाम इति, एवंविघलामसहितो भगवान् अन्येषामपि तादृग्विधमेव लाभं ददाति । कथम्भूतो भगवान् ? पायी, आसनसिद्धिगमनानां वाणकरणात् सथा ' ज्ञाती' बातशत्रियवंशोद्भवः अथवा 'ज्ञाती' विदितसमस्तवेद्य इत्यर्थः । तदेवम्भूतेन भगाता तेषां वणिजां निर्विवेकिनां कथं सर्वसाधर्म्य ? कथं वा तैः सह भगवतः उपमानं दीयत ? इति गाथार्थः ॥ २४ ॥
साम्प्रतं देवकृतसमवसरणपद्मावलीदेवच्छन्दकसिंहासनादिकोपभोगं कुर्वनप्याधाकर्मकृतवसतिनिषेवकसाधुवकथं तदनुमतिकृतेन कर्मणाऽसौ न लिप्यत इत्येतद्गोशालकमतमाशङ्कयाह आईकुमार:
अहिंसयं सवपयाणुकंपी, धम्मे ठितं कम्मविवेगहे।
तमायदंडेहिं समायरंता, अबोहीए ते पडिरूवमेयं ॥२५॥ __ व्याख्या-मो गोशालक ! असौ भगवान् समवसरणाद्युपभोगं कुर्वन्नप्यहिंसन्नुपभोगं करोति, एतदुक्तं भवति-न हि तत्र भगतो मनागप्याशंसा प्रतिबन्धो वा विद्यते, समतृणमणिलोष्टु काश्चनतया तदुपभोगप्रवृत्ते देवाः प्रवचनप्रभावनाहेतोः सम्यक्त्वनिर्मलीकरणार्थमहद्भक्तिभाविताः सन्तःप्रवचन्ते, अतोऽसौ भगवान हिंसका, तथा सर्वप्रजाऽनुकम्पकः । एवम्भूतं भगवन्तं धमें व्यवस्थितं कर्मविवेकहेतुभूतं भवद्विधा आत्मदण्डैः समाचरन्त आत्मकल्पं कुर्वन्ति वणिगादिभिरुदाहरणरेतच्चाबोधे-रविज्ञानस्य प्रतिरूपं वर्तते । एकं तावदिदमज्ञानं-यत्स्वतः कुमार्गप्रवर्तनं द्वितीयं च यद्भगवतामपि जग
वा विद्यते
तअत: ममाचा
Jain Education Internatio
For Private & Personal Use Only
halibrary.org