SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ यगडाङ्ग-IN द्वन्द्यानां सर्वातिशयनिधानभूतानामितरैः समत्वापादनमिति गाथार्थः ॥ २५॥ सूत्रं । ___ साम्प्रतमार्द्रकुमारमपहस्तितगोशालकं ततो भगवदभिमुखं गच्छन्तं दृष्ट्वाऽपान्तराले शाक्यपुत्रीया भिक्षव इदमुचुर्यदेत दीपिका- णिग्दृष्टान्तं गोशालोक्तं त्वया दुषितं तच्छोभनं कृतं भवता, यतो बाह्यमनुष्ठानं शून्यप्राय अन्तरङ्गमनुष्ठानमेव प्रधानं न्वितम् । मोक्षाचं ज्ञातव्यम् । अस्मत्सिद्धान्ते ऽप्येवमेव व्यावयेते, भो आर्द्रककुमार! त्वं सावधानतया मदुक्तमवधारयेति भणित्वा ते भिक्षवः आन्तरानुष्ठानसमर्थकमात्मीयसिद्धान्ताविर्भावनायेदमाहुः। ॥ १२२॥ पिन्नागपिंडीमवि विद्धु सूले, केइ पएज्जा पुरिसे इमेत्ति । अलाउयं वावि कुमारएत्ति, स लिप्पती पाणिवहेण अम्हं ॥ २६ ॥ व्याख्या-'पिण्याकः' खलस्तस्य 'पिण्डि'मिन खल शकलमचेतनमपि क्वापि स्थाने पतितं दृष्ट्वा तदुपरि केनचिन्नइयता प्रावरणं ( वस्त्रं ) खलोपरि प्रक्षिप्त, तच्च म्लेच्छेन केनाप्यन्वेष्टुं प्रवृत्तेन पुरुषोऽयमिति मत्वा खलपिण्ड्या सह गृहीतं, तोऽसौ ग्लेच्छो करूवेष्टितां तां खलपिण्डि पुरुषबुद्ध्या शूले प्रोतां पावके पचेत , तथा 'अलाबुकं' तुम्बकं कुमारकोऽयमिति मत्वा अग्नावेव पपाच, स चैवं चित्तस्य दुष्टत्वात्प्राणिवधजनितेन पातकेन लिप्यते, अस्मसिद्धान्ते चित्तमूलत्वाच्छुभाशुभबन्धस्य, अशुभपरिणामेन बन्धः, अचित्तप्रामाण्यादकुर्वन्नपि प्राणातिपातं प्राणिघातफलेन युज्यत इति गाथार्थः ।। २६ ॥ अमुमेव दृष्टान्तं वेपरीत्ये वाह द्वितीये श्रुत पष्ठाध्ययने गोशालकोक्तवणिग्दृष्टान्तः स्यासिद्धत्वम् । Son । ।१२२ ॥ Jain Education in For Private & Personal use Daly jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy