________________
यगडाङ्ग-IN द्वन्द्यानां सर्वातिशयनिधानभूतानामितरैः समत्वापादनमिति गाथार्थः ॥ २५॥
सूत्रं । ___ साम्प्रतमार्द्रकुमारमपहस्तितगोशालकं ततो भगवदभिमुखं गच्छन्तं दृष्ट्वाऽपान्तराले शाक्यपुत्रीया भिक्षव इदमुचुर्यदेत दीपिका- णिग्दृष्टान्तं गोशालोक्तं त्वया दुषितं तच्छोभनं कृतं भवता, यतो बाह्यमनुष्ठानं शून्यप्राय अन्तरङ्गमनुष्ठानमेव प्रधानं न्वितम् । मोक्षाचं ज्ञातव्यम् । अस्मत्सिद्धान्ते ऽप्येवमेव व्यावयेते, भो आर्द्रककुमार! त्वं सावधानतया मदुक्तमवधारयेति भणित्वा
ते भिक्षवः आन्तरानुष्ठानसमर्थकमात्मीयसिद्धान्ताविर्भावनायेदमाहुः। ॥ १२२॥
पिन्नागपिंडीमवि विद्धु सूले, केइ पएज्जा पुरिसे इमेत्ति ।
अलाउयं वावि कुमारएत्ति, स लिप्पती पाणिवहेण अम्हं ॥ २६ ॥ व्याख्या-'पिण्याकः' खलस्तस्य 'पिण्डि'मिन खल शकलमचेतनमपि क्वापि स्थाने पतितं दृष्ट्वा तदुपरि केनचिन्नइयता प्रावरणं ( वस्त्रं ) खलोपरि प्रक्षिप्त, तच्च म्लेच्छेन केनाप्यन्वेष्टुं प्रवृत्तेन पुरुषोऽयमिति मत्वा खलपिण्ड्या सह गृहीतं,
तोऽसौ ग्लेच्छो करूवेष्टितां तां खलपिण्डि पुरुषबुद्ध्या शूले प्रोतां पावके पचेत , तथा 'अलाबुकं' तुम्बकं कुमारकोऽयमिति मत्वा अग्नावेव पपाच, स चैवं चित्तस्य दुष्टत्वात्प्राणिवधजनितेन पातकेन लिप्यते, अस्मसिद्धान्ते चित्तमूलत्वाच्छुभाशुभबन्धस्य, अशुभपरिणामेन बन्धः, अचित्तप्रामाण्यादकुर्वन्नपि प्राणातिपातं प्राणिघातफलेन युज्यत इति गाथार्थः ।। २६ ॥
अमुमेव दृष्टान्तं वेपरीत्ये वाह
द्वितीये
श्रुत पष्ठाध्ययने गोशालकोक्तवणिग्दृष्टान्तः स्यासिद्धत्वम् ।
Son
।
।१२२ ॥
Jain Education in
For Private & Personal use Daly
jainelibrary.org