SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern अहवा विविद्धूण मिलक्खु सूले, पिन्नागबुद्दीइ नरं पजा । कुमारगं वावि अलाउयंति, न लिप्पइ पाणिवण अहं ॥ २७ ॥ व्याख्या - अथवाऽपि सत्यपुरुषं खलबुद्ध्या कश्चिन्म्लेच्छः शूले प्रोतमग्नौ पचेत्, तथा कुमारकमलाबुबुद्ध्याऽग्नावेवपचेत्, न चासौ प्राणिबधजनितेन पातकेन लिप्यतेऽस्माकमिति गाथार्थः ॥ २७ ॥ किञ्चान्यत् पुरिसं च विद्धूण कुमारगं वा, सूलंमि केइ पयए जायतेए । पिन्नायपिंडं सतिमारुहेत्ता, बुद्धाण तं कप्पति पारणाए ॥ २८ ॥ व्याख्या - पुरुषं वा कुमारकं वा शूले विद्धा कश्चित्पचेत् वह्नौ खलपिण्डीयमिति मत्वा ' सतीं' शोमनां वदेतत् बुद्धानामपि पारणाय कल्पते-योग्यं भवति, किमुतापरेषाम् १ एवं मनमा असङ्कल्पितं कर्म न लगतीति गाथार्थः ॥ २८ ॥ पुनः शाक्य एव दानफलमधिकृत्याह- सिणायगाणं तु दुवे सहस्से, जे भोयए निति [णिय ] ए भिक्खुयाणं । ते पुन्नखंधे सुमहज्जिणित्ता, भवंति आरोप महंतसत्ता ॥ २९ ॥ व्याख्या - स्नातका बौद्धमते प्रधाना दर्शनिनस्तेषां भिक्षुकाणां सहस्रद्वयं निजे ' शाक्यपुत्रीये धर्मे व्यवस्थितः For Private & Personal Use Only jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy