SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ यगडाङ्ग Ni द्वितीये श्रुत. दीपिकान्वितम् ।। आद्रकुमारेण कृतंबौद्धाना प्रत्युत्तरम् । कश्चिदुपासकः पचनपाचनाद्यपि कृत्वा भोजयेत् समांसगुडदाडिमेन इष्टेन भोजनेन, ते महासचाः पुरुषाः श्रद्धालयः पुण्यस्कन्ध [सु]महान्तं समावयं-अर्जयित्वा तेन च पुण्यस्कन्धेनाऽऽरोप्याख्या देवा भवन्ति, सर्वोचमा देवगति गच्छन्तीत्यर्थः ॥ २९॥ तदेवं बुद्धेन दानमूलः शीलमूलश्च धर्मः प्रवेदितः, तदेह्या-गच्छ बौद्धसिद्धान्तं प्रपद्यस्वेत्येवं भिक्षुकरभिहितः सन्नाईकोऽनाकुलया दृष्ट्या तान् वीक्ष्योवाचेदं वक्ष्यमाणमित्याह अजोगरूवं इह संजयाणं, पावं तु पाणाण पसज्झ काउं। अबोहिए दोण्ह वितं असाहू, वयंति जेआवि पडिस्सुणंति ॥ ३०॥ व्याख्या-अहो शाक्यपुत्रीयाः ! 'इह' अस्मिन् भवदीये शाक्पमते 'संयतानां ' भिक्षुगां यदुक्तं भोजनं तदयो. [ग्यरूप-मयोग्य, तथाहि-अहिंसार्थमुत्थितस्य त्रिगुप्तिगुप्तस्य पञ्चसमितिसमितस्य सतः प्रत्रजितस्य सम्यग्ज्ञानपूर्विका क्रियां कुर्वतो मावशुद्धिः फलवती भवति, तद्विपर्यस्तमतेस्त्वज्ञानावृतस्य महामोहाकुलीकृतान्तरात्मतया खलपुरुषयोरपि विवेकमजानतः कृतस्त्या भाव शुद्धिः ? अतोऽत्यन्तमयुक्तमेतदुद्धमतानुसारिणां यत्खलबुद्ध्या पुरुषस्य शलपोतनपचनादिकं, तथा बुद्धस्य चाऽन्म[पिण्याक]बुद्ध्या पिशित(मांस)मक्षणानुमत्यादिकमित्येतदाह 'प्रागाना'मिन्द्रियादीनामपगमनेन तु पापमेव कृत्वा रससातगौरवादिगृद्धास्तदभावं व्यावयेयन्ति, एतच्च तेषां पापाभावव्यावर्णनमबौध्यै-अबोधिलाभार्थ तयो Jain Education into For Private & Personal Use Only
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy