SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्रं दीपिका न्वितम् । ।। १२१ ।। Jain Education Internat गौरवादिषु 'गृद्धा' मूर्च्छिताः, न त्वेवम्भूता भगवन्तोऽईन्तः, कथं तेषां तैः सह साधर्म्यमिति दूरत एव निरस्तेषा कथेति गाथार्थः ।। २२ ।। किञ्च तेसिं च आरंभगं चैव परिग्गहं च, अविउस्सिया णिस्तिय आयंदडा । उदए जं वयासी, चउरंतणताय दुहाय णेह ॥ २३ ॥ व्याख्या - आरम्भं परिग्रहं च ' अभ्युत्सृज्य ' अपरित्यज्य तस्मिन्नेवारम्भे परिग्रहे च निश्चयेन ' सृता ' बद्धानिसृता वणिजो भवन्ति । तथा आत्मदण्डा असदाचारप्रवृत्तेरिति भावोऽपि च तेषां वणिजां परिग्रहारम्भवत स 'उदयो' लाभो यदर्थे ते प्रवृत्ताः यं च त्वं लाभं वदसि स तेषां 'चतुरन्तः' चतुर्गतिको यः संसारोऽनन्तस्तस्मै - तदर्थं भवतीति, [तथा] दुःखाय च भवति । अतस्त्वमर्हतां वणिजां साम्यं मा कुर्विति गाथार्थः ।। २३ ।। एतदेव दर्शयितुमाहगतिएऽणञ्चंतिय उदए से, वयंति ते दो वि गुणोदयंमि । से उदय सातिमणंतपत्ते, तमुदयं साहयइ ताइ णाई ॥ २४ ॥ व्याख्या – अहो गोशालक ! स वणिजां लाभो नैकान्तिकः, लाभार्थं धावतामलाभोऽपि स्यात् स तु लाभ आत्यन्तिकोऽपि न - अवश्यं सर्वकालभाव्यपि न, कदाचित्स्यात् कदाचिन्नेति व्यापारविदो वदन्ति । तौ च द्वावपि भावौ विगतगुणोदयौ, किमुक्तं भवति १ किं तेनोदयेन-लाभेन । यो नैकान्तिको नात्यन्तिकथ अनर्थाय च प्रत्युत स्यात् । तथा For Private & Personal Use Only द्वितीये श्रुत● षष्ठाध्ययने वणिजैस्स हासाधर्म्य भगवतः ॥ ॥ १२१ ॥ linelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy