Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 293
________________ नैतदुष्करं यदसौ वनहस्ती बन्धनान्मुक्त, अपि त्वेतदुष्करं यत्स्नेहपाशमोचनं । एतच्च प्राग्नियुक्तिगाथया दर्शितम्, सा चेयं" + न दुक्करं वा परपासमोयणं, गयस्स मत्तस्स वर्णमि रायं । जहा उ वत्तावलिएण तंतुणा, सुदुकर मे पडिहाइ मोयणं ॥१॥" एवमाईकमारो राजानं प्रतिबोध्य भगवदन्तिकं गत्वाऽभिवन्ध च भगवन्तं भक्तिपरनिर्भर आसाञ्चके । भगवानपि तानि पश्चापि शतानि प्रव्राज्य तच्छिध्यत्वेनोपनिन्ये इति गाथार्थः॥५४॥ साम्प्रतं समस्ताध्ययनोपसंहारार्थमाह बुद्धस्स आणाइ इमं समाहिं, असि सुठिच्चा तिविहेण ताई। तरिउं समुदं च महाभवोघं, आयाण बंधं समुदाहरिजा त्ति बेमि ॥ ५५॥ अद्दइजं छठं अज्झयणं समत्तं । व्याख्या-'बुद्ध' अवगततत्वः सर्वज्ञो वर्द्धमानसामी, तस्याजधा-तदागमेने में समाधि सद्धर्मावाप्तिलक्षममवाप्यास्मिश्च समाधौ सुष्टु स्थित्वा मनोवाकायैश्च प्रणिहितेन्द्रियः स एवम्भूतः आत्मनः परेषां च 'त्रायी' त्रामशीलस्तायी वा ___ +" न दुष्करमेतद्यन्नरपाशैद्धमत्तवारणस्य विमोचनं वने राजन् !। एतत्तु मे प्रतिभाति दुष्करं यज्ञ तत्रावलितेन तन्तुना मम प्रतिमोचन मिति" बृहबृत्ति । Jain Education inte For PrivatePersorial Use Only Pjainelibrary.org

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342