________________
नैतदुष्करं यदसौ वनहस्ती बन्धनान्मुक्त, अपि त्वेतदुष्करं यत्स्नेहपाशमोचनं । एतच्च प्राग्नियुक्तिगाथया दर्शितम्, सा चेयं" + न दुक्करं वा परपासमोयणं, गयस्स मत्तस्स वर्णमि रायं । जहा उ वत्तावलिएण तंतुणा, सुदुकर मे पडिहाइ मोयणं ॥१॥" एवमाईकमारो राजानं प्रतिबोध्य भगवदन्तिकं गत्वाऽभिवन्ध च भगवन्तं भक्तिपरनिर्भर आसाञ्चके । भगवानपि तानि पश्चापि शतानि प्रव्राज्य तच्छिध्यत्वेनोपनिन्ये इति गाथार्थः॥५४॥ साम्प्रतं समस्ताध्ययनोपसंहारार्थमाह
बुद्धस्स आणाइ इमं समाहिं, असि सुठिच्चा तिविहेण ताई। तरिउं समुदं च महाभवोघं, आयाण बंधं समुदाहरिजा त्ति बेमि ॥ ५५॥
अद्दइजं छठं अज्झयणं समत्तं । व्याख्या-'बुद्ध' अवगततत्वः सर्वज्ञो वर्द्धमानसामी, तस्याजधा-तदागमेने में समाधि सद्धर्मावाप्तिलक्षममवाप्यास्मिश्च समाधौ सुष्टु स्थित्वा मनोवाकायैश्च प्रणिहितेन्द्रियः स एवम्भूतः आत्मनः परेषां च 'त्रायी' त्रामशीलस्तायी वा ___ +" न दुष्करमेतद्यन्नरपाशैद्धमत्तवारणस्य विमोचनं वने राजन् !। एतत्तु मे प्रतिभाति दुष्करं यज्ञ तत्रावलितेन तन्तुना मम प्रतिमोचन मिति" बृहबृत्ति ।
Jain Education inte
For PrivatePersorial Use Only
Pjainelibrary.org