SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग श्रुत. दीपिकान्वितम् । पठाध्ययने य भगवदन्तिकं माविश्वविवेकोऽचिन्तयत्। तस्यां तत एनं महापुमावदसा हस्ती कृतसर ॥ १३१॥ हस्तितापसमठ-- निरसनम्।। RSS ते अनार्या, असत्कर्मानुष्ठायित्वात् , तथा आत्मनः परेषां चाहितास्ते पुरुषाः केवलिनो न भवन्ति, तथा एकस्य प्राणिनः संवत्सरेणापि घाते येऽन्ये पिशिताश्रितास्तत्संस्कारे च क्रियमाणे स्थावरजङ्गमा विनश्यन्ति ते तैः प्राणिषातोपदेशकैर्न दृष्टा, न च तैनिरवद्योपायो माधुकर्या वृत्त्या यो भवति स दृष्टः, अतस्ते न केवलमकेवलिनो विशिष्टविवे करहिताश्चेति। तदेवं हस्तितापसानिराकृत्य भगवदन्तिकं गच्छन्तमाकुमारं महता कलकलेन लोकेनाभिष्ट्रयमानं तं समुपलम्पाभिनवगृहीतः सर्वलक्षणसम्पूर्णो वनहस्ती समुत्पन्नतथाविधविवेकोऽचिन्तयत् , यथा-अयमाद्रकुमारोमाताशेषतीर्थको निष्प्रत्यूहं सर्वज्ञपादपद्मान्तिकं वन्दनाय व्रजति, ततोऽहमपि यद्यपगताशेषबन्धनः स्यां तत एनं महापुरुषमार्द्रकुमारं प्रबुद्धतस्करपश्चशतोपेतं तथा प्रबोधितानेकवादिगणसमन्वितं परमया भक्त्यैतदन्तिकं गत्वा वन्दामीत्येवं यावदसौ हस्ती कृतसङ्कल्पस्तावत्रटन (टदितित्रु)टितसमस्तबन्धनः सनार्द्र कुमार प्रति प्रदत्त कर्णतालस्तथोद्धप्रसारितदीर्वकरः प्रधावितः, तदनन्तरं लोकेन कृतहाहारवगर्भकलकलेन पूत्कृत, यथा-धिकष्ट ! हतोऽयमार्द्रकुमारो महर्पिमहापुरुषस्तदेवं प्रलपन्तो लोका इतश्चेतश्च प्रपलानाः, असावपि बनहस्ती समागत्याककुमारसमीपं भक्तिसम्भ्रमावनतायता(प्रभा)गोचमाङ्गो निभृतकर्णतालस्त्रिप्रदक्षिणीकृत्य निहितधरणीतलदन्ताग्रभागः स्पृष्ट कराग्रतचरणयुमलः सुप्रणिहितमनाः प्रणिपत्य महर्षि वना. भिमुखं ययाविति । तदेवमाईकुमारतपोऽनुभावाद्वन्धनान्मुक्तं महागजमुपलभ सपौरजनपदः श्रेणिकराजस्तमाईकुमार महर्षि तत्तपःप्रमावं चाभिनन्ध अभिवन्द्य च प्रोवाच-भगवन् ! आश्चर्यमिदं यदसौ वनहस्ती तामिधाच्छनो. च्छेयाच्यालापन्धनायुष्मत्तपःप्रभावान्मुक्त हत्येतदतिदुष्करमित्येवमभिहिते आर्द्र कुमारः प्रत्पाह-भो श्रेणिकमहाराज ! ॥१३१।। __Jain Education ii For Private & Personal Use Only vwrjainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy