________________
द्वितीये श्रुत
गमनशीलो मोक्षं प्रति, स एवम्भृतस्तरीतुमतिलङ्घय समुद्रमिव दुस्तरं महाभवौध मोक्षार्थमादीयत इत्यादानं-सम्यग्दर्शन- ज्ञानचारित्ररूपं, तद्विद्यते यस्यासावादानवान् साधुः, स च सम्यग्दर्शनेन सता परतीर्थिकतपस्समृद्धिदर्शनेन मौनीन्द्रदर्शनान प्रच्यवते, सम्यग्ज्ञानेन तु यथावस्थितवस्तुप्ररूपणतः समस्तप्रावादुकवाद निराकरणेनापरेषां यथावस्थितमोक्षमार्गमाविर्भा. वयतीति, सम्यक् चारित्रेण तु समस्तभूतग्रामहितैषितया निरुद्धाश्रवद्वारः संस्तपोविशेषाच्चाने कभवोपार्जितं कर्म निर्जरयति स्वतोऽन्येषां चैवं प्रकारमेव धर्ममुदाहरव्यागृणीयादाविर्भावयेदित्यर्थः ।। ५५ ।। इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ।
सूत्रं । दीपिकान्वितम् । १३२॥
षष्ठा
ध्ययने उपसंहार।
MPMLNESICALEMEMEMAKAMAKALKANEMALERNMENLINENEVENENERA इति श्रीपरमसुविहितखरतरगच्छविभूषणपाठकप्रवरश्रीमत्साधुरङ्गगणिसन्हब्धायो श्रीसूत्रकृताङ्गदीपिकायां
समाप्तश्चेदमार्द्रकुमाराध्ययनं पष्ठमिति । KAKIRATESTIMIRACETICKR
११३२॥
For Private
Jain Education
Ww.jainelibrary.org
Personal Use Only