SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ अथ सप्तमं नालन्दीयाख्यमध्ययनम् । व्याख्यातं षष्ठमध्ययनं, साम्प्रतं सप्तमं नालन्दीयाख्यं समारम्यते अस्य चायमभिसम्बन्धः इह द्वितीयाऽङ्गे प्राक्तनेषु सर्वेष्वप्यध्ययनेषु स्वसमयपरसमयप्ररूपणाद्वारेण प्रायः साधूनामाचारोऽभिहितोऽनेन तु श्रावकगतो विधिरुच्यते, यदिवाऽनन्तराध्ययने परवादिनिराकरणं कृत्वा साध्वाचारस्य य उपदेष्टा स उदाहरणद्वारेण प्रदर्शितः, इह तु श्रावधर्मस्य य उपदेष्टा स उदाहरणद्वारेण प्रदर्श्यते, यदिवाऽनन्तराध्ययने परतीर्थिकः सह वाद इह तु स्वयुध्यरित्यनेन सम्बन्धेनायातमिदमध्ययनं प्रारम्यते, तथाहि ते णं काले णं ते णं समए णं रायगिहे नामं नगरे होत्था, रिद्धिस्थिमियसमिद्धे वण्णओ जाव पडिरूवे । तस्स णं रायगिहस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए, एत्थ णं नालंदा. नाम बाहिरिया होत्था, अणेगभवणसयसंनिविट्ठा जाव पडिरूवा [ सू०१] व्याख्या-सुगम, नवरं नालन्दा इति नाम्ना पाटकविशेषः समभूत् । तस्थ णं नालंदाए बाहिरियाए लेवे नाम गाहावई होत्था । अढे दित्ते वित्ते जाव | Jain Education inter For PrivatePersonal Use Only IN w.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy