SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सू दीपिकान्वितम् । ।। १३३ ॥ Jain Education + अपरिभूष । से णं लेवे नामं गाहावई समणोवासए आवि होत्था | अभिगयजीवाजी जाव विहरइ | X [ नग्गंथे पावयणे निस्संकिए निक्कखिए निवितिगिच्छे लखट्टे गहियट्ठे पुच्छियट्ठे विणिच्छियट्ठे अभिगहियंट्ठे अट्ठिमिंजापेमाणुरागरते, अयमाउसो ! निग्गंथे पावयणे अयं अट्ठे अयं परमट्ठे सेसे अणट्टे, उस्सियफलिहे अप्पात्र (अवंगु ) यदुवारे चियत्तंतेउरप्पवेसे चाउद्दसमुदिट्ठपुण्णमासीणीसु पडिपुराणं पोसहं सम्मं अणुपालेमाणे समणे निग्गंथे तहाविहेणं एसणिजेणं असणपाणखाइमसाइमेणं पडिलामेमाणे बहूहिं सीलवयगुणविरमणपच्चक्खाणपोसहोववासेहिं अप्पाणं भावेमाणे एवं च णं विहरइ ॥ सू० २] तस्स णं लेवस्स गाहावइस्स तीए नालंदाए बाहिरियाए उत्तरपुरच्छिमे दिलीभाए एत्थ पं + ' जाव ' इत्यत्र “ विच्छिन्नविपुल मत्रणसयणासण जाणवाहणाहणे बहुघणत्र हुजातरूवरजते आओगपओगसंप उचे विच्छड्डियप उरभत्तपाणे बहुदासीदास गोमहिसागवेलगप्पभूते बहुजणस्स " इति पाठ: प्रत्यंतरे । ] एतचिह्नान्तर्गत: पाठो नास्ति सर्वेष्वपि दीपिकादर्शेषु । x [ For Private & Personal Use Only द्वितीये श्रुत● सप्तमाध्ययने लेप श्राद्ध वर्णनम् ॥ १३३ ॥ www.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy