Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
भारत
संवच्छरेणावि य एगमेगं, पाणं हणंता अणिअत्तदोसा।
सेसाण जीवाण वहेण लग्गा, सिया य थोवं गिहिणो वि तम्हा ॥ ५३ ॥ व्याख्या-संवत्सरेणैकैकं प्राणिनं सन्तोऽपि प्राणातिपातादनिवृत्तदोषास्ते भवन्ति, एतावता धर्मबुद्ध्या शेषजीवरक्षार्थमेकैकं प्राणिनं प्रतामपि प्राणिवधो लगत्येव, आशंसादोषश्च भवतां पश्चेन्द्रियमहाकायसचवधपरायणानामतिदुष्टो भवति, साधूनां सूर्यरश्मिप्रकाशितबीथिषु युगमात्रदृष्ट्या गच्छतामीर्या[ समिति ] पमितानां द्विचत्वारिंशदोष[रहित ] माहारमन्वेषयतां लाभालाभसमवृतीनां कुत आशंसादोषः ? पिपीलिकादिसचोपघातो वा ? तथा ( यदि ) स्तोकसचोपघातेन दोषाभावोऽभ्युपगम्यते तदा गृहस्था अपि आजीविकार्थमारम्भं कुर्वन्तः स्वक्षेत्रे आरम्भं कुर्वन्ति, न परत्र क्वापि, तेऽपि स्तोकजीववधकारिणोऽपरसर्वजन्तूनां क्षेत्रकालव्यवहितानां रक्षणाद् गृहिणोऽपि निदोषा एव, स्तोकजीववधकारिणः प्रभूतसत्वरक्षकाः, ततस्तेऽपि भवदभिप्रायेण गृहस्था अपि दोषरहिता एवेति गाथार्थः ॥ ५३ ॥ साम्प्रतमार्द्रकुमारो हस्तितापसान दूपयित्वा तदुपदेष्टारं दूपयितुमाह
संवच्छरेणावि य एगमेगं, पाणं वहता समणवतेसु ।
आयाहिते से पुरिसे अणजे, नो तारिसे केवलिणो भवंति ॥ ५४॥ व्याख्या-भो हस्तितापसाः! भवन्मते श्रमणव्रते व्यवस्थिताः सन्तः एकैकं संवत्सरेणापि ये नन्ति ये चोपदिशन्ति
-
For Private & Personal Use Oy
jainelibrary.org
Jan Education in

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342