Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
एचगडाङ्ग
दीपिकान्वितम् । ॥ १३०॥
निन्दितं जुगुप्सितं निर्विवेकिजनाचरितं स्थानं कर्मानुष्ठानरूपं 'इह' जगति आ[वसन्ति]सेवन्ति आजीविकाहेतुमाश्रयन्ति, ये ||
द्वितीये च सदुपदेशवानोऽस्मिल्लो के 'चरणेन' विरतिपरिणामरूपेणोपेता:-समन्वितास्तेषामुभयेषामपि यदनुष्ठानं शोभना] शोभन
श्रुत. रूपमपि तदसर्वोः 'सम' तुल्यं 'उदाहृतं' उपन्यस्तं 'स्वमत्या' स्वाभिप्रायेण भो एकदण्डिन् ! तं विपरीतमति [एवं] [ षाध्ययने जानीहि, सम्यग्धसिम्यग्धर्मयोः कथं साम्यं स्यादिति गाथार्थः ॥ ५१॥ तदेवमेकदण्डिनो निराकृत्याककुमारो
हस्तियावद्भगवदन्तिकं व्रजति ताबद्धस्तितापसाः परिवृत्य तस्थुरिदं च प्रोचुरित्याह
वापसमतसंवच्छरेणावि य एगमेगं, बाणेण मारेउ महागयं तु ।।
दूषणम् । सेसाण जीवाण दयट्रयाए, वासं वयं वित्ति पकप्पयामो ॥ ५२॥ व्याख्या-हस्तिनं व्यापायात्मनो पूर्ति कल्पयन्तीति हस्तितापसास्तेषां मध्ये कश्चिद्वृद्धतम एतदुवाच, तद्यथाभो आर्द्रकुमार ! सश्रुतिकेनाल्पबहुत्वमालोचनीय, तत्र येऽमी तापसाः कन्दमूलफलाशिनस्ते बहूनां सच्चानां स्थावराणां तदाश्रितानां चोदुम्बरादिषु जङ्गमानामुपधाते वर्तन्ते, येऽपि च भैक्ष्येणात्मानं वर्तयन्ति तेऽप्यासादोषदक्षिता इतश्चेतश्चाटाटयमानाः पिपीलिकादिजन्तूनामुपधाते वर्तन्ते, वयं च संवत्सरेण अपिशब्दात् षण्मासेन चैकैकं हस्तिनं महाकायं बाणप्रहारेण व्यापाद्य शेषसच्चानां दयार्थमात्मनो वृत्ति [ वर्षमेकं यावत् ] कल्पयामः । तदेवं वयमल्पसचोपघातेन प्रभूततरसच्चानां रक्षा कुर्म इति गाथार्थः ॥ ५२ ॥ साम्प्रतमेतदाकमारो हस्तितापसमतं पयितुमाह
॥१३०॥
.
For Pwee & Personal use only
पEEnelorey.org
Jan Education inte
।

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342