Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 288
________________ सूयगडाङ्गसूत्र ० दीपिकान्वितम् । १२९ ।। Jain Education In सर्वेऽपि नित्यास्तथा च सति कुतो बन्धमवद्भावः १ बन्धाभावाच न नारकतिर्यङ्न रामरलचणचतुर्गतिकः संसारो, मोक्षाभावाच्च निरर्थकं व्रतग्रहणं भवतां पञ्चरात्रोपदिष्टयमनियमप्रतिपत्तिश्व, एवं च यदुच्यते भत्रता - यथा 'आवयोस्तुल्यो धर्म' इति तदयुक्तमुक्तं यतो न कथञ्चिदावयोः साम्यं, किञ्च सर्वव्यापित्वे सत्यात्मनो विकारित्वे चात्माद्वैते चाभ्यु पगम्यमाने नरकतिर्यङ्गनरामरभेदेन बालकुमारसुभगादुर्भगाढ्य दरिद्रादिभेदेन वा न मीयेरन्-न परिच्छिद्येरन्, नापि स्वकर्म्मप्रेरिता नानागतिषु संसरन्ति, सर्वव्यापित्वादेकत्वाद्वा, तथा न ब्राह्मगा न क्षत्रिया न वैश्या न प्रेष्या न शूद्रा नापि की पक्षिसरीसृपाश्च भवेयुः तथा नराच सर्वेऽपि देवलोकाचेत्येवं नानागतिभेदेन न भियेरन् अतो न सर्वव्याप्यात्मा तथा नाप्यात्माऽद्वैतवादो ज्यायान् यतः प्रत्येकं सुखदुःखानुभवः समुपलभ्यते, तथा शरीरत्वक्पर्यन्तमात्र एवात्मा, तत्रैव गुणविज्ञानोपलब्धेरिति स्थितं, तदेवं व्यवस्थिते युष्मदागमो यथार्थाभिधायी न भवति, असर्वज्ञ प्रणीतत्वाद्, असर्वज्ञप्रणीतत्वं चैकान्तपचसमाश्रयणादिति ॥ ४८ ॥ एवमसर्वज्ञस्य मार्गोद्भावने दोषमाविर्भावयन्नाद लोयं अजाणिति केवलेणं, कहति जे धम्मम जाणमाणा । संति अप्पा परं च नट्ठा, संसारघोरम्मि अणोरपारे ॥ ४९ ॥ व्याख्या - लोकं चतुर्दशरज्ज्वात्मकं चराचरं वा लोकमज्ञात्वा ' केवलेन' दिव्यज्ञानावभासेन ' इह ' अस्मिन् जगति ये तीर्थिका ‘ अजानाना ' अविद्वांसो धर्म्म दुर्गतिगमनमार्गार्गलाभूतं 'कथयन्ति ' प्रतिपादयन्ति ते स्वतो नष्टा naj For Private & Personal Use Only द्वितीये श्रुत● षष्ठाध्ययने एकदण्डि मत निर सनमाईकुमारेण । ॥ १२९ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342