________________
सूयगडाङ्गसूत्र ०
दीपिकान्वितम् ।
१२९ ।।
Jain Education In
सर्वेऽपि नित्यास्तथा च सति कुतो बन्धमवद्भावः १ बन्धाभावाच न नारकतिर्यङ्न रामरलचणचतुर्गतिकः संसारो, मोक्षाभावाच्च निरर्थकं व्रतग्रहणं भवतां पञ्चरात्रोपदिष्टयमनियमप्रतिपत्तिश्व, एवं च यदुच्यते भत्रता - यथा 'आवयोस्तुल्यो धर्म' इति तदयुक्तमुक्तं यतो न कथञ्चिदावयोः साम्यं, किञ्च सर्वव्यापित्वे सत्यात्मनो विकारित्वे चात्माद्वैते चाभ्यु पगम्यमाने नरकतिर्यङ्गनरामरभेदेन बालकुमारसुभगादुर्भगाढ्य दरिद्रादिभेदेन वा न मीयेरन्-न परिच्छिद्येरन्, नापि स्वकर्म्मप्रेरिता नानागतिषु संसरन्ति, सर्वव्यापित्वादेकत्वाद्वा, तथा न ब्राह्मगा न क्षत्रिया न वैश्या न प्रेष्या न शूद्रा नापि की पक्षिसरीसृपाश्च भवेयुः तथा नराच सर्वेऽपि देवलोकाचेत्येवं नानागतिभेदेन न भियेरन् अतो न सर्वव्याप्यात्मा तथा नाप्यात्माऽद्वैतवादो ज्यायान् यतः प्रत्येकं सुखदुःखानुभवः समुपलभ्यते, तथा शरीरत्वक्पर्यन्तमात्र एवात्मा, तत्रैव गुणविज्ञानोपलब्धेरिति स्थितं, तदेवं व्यवस्थिते युष्मदागमो यथार्थाभिधायी न भवति, असर्वज्ञ प्रणीतत्वाद्, असर्वज्ञप्रणीतत्वं चैकान्तपचसमाश्रयणादिति ॥ ४८ ॥ एवमसर्वज्ञस्य मार्गोद्भावने दोषमाविर्भावयन्नाद
लोयं अजाणिति केवलेणं, कहति जे धम्मम जाणमाणा ।
संति अप्पा परं च नट्ठा, संसारघोरम्मि अणोरपारे ॥ ४९ ॥
व्याख्या - लोकं चतुर्दशरज्ज्वात्मकं चराचरं वा लोकमज्ञात्वा ' केवलेन' दिव्यज्ञानावभासेन ' इह ' अस्मिन् जगति ये तीर्थिका ‘ अजानाना ' अविद्वांसो धर्म्म दुर्गतिगमनमार्गार्गलाभूतं 'कथयन्ति ' प्रतिपादयन्ति ते स्वतो नष्टा
naj
For Private & Personal Use Only
द्वितीये
श्रुत●
षष्ठाध्ययने
एकदण्डि
मत निर सनमाईकुमारेण ।
॥ १२९ ॥
www.jainelibrary.org