________________
Jain Education Inter
अनन्तेनापि कालेनैकस्यापि प्रदेशस्य व्ययाभावात् तथा सर्वेष्वपि भूतेषु कायाकारपरिणतेषु प्रतिशरीरं 'सर्वतः ' सामस्त्याभिरंशत्वादसावात्मा सम्भवति, किमि [१ क इ]त्र ? ' चन्द्र इव शशीव, ताराभिरश्विन्यादिभिर्नक्षत्रैर्यथा ' समस्तरूप: ' सम्पूर्णः सम्बन्धमुपयात्येवममावण्यात्मा प्रत्येकं शरीरैः सह सम्पूर्णः सम्बन्धमुपयाति । तदेवमेकदण्डि भिर्दर्शनसाम्यापादनेन सामवादपूर्वकं स्वदर्शनारोपणार्थमाद्रे ककुमारोऽभिहितो, यत्रैतानि सम्पूर्णानि निरूपचरितानि पूर्वोक्तानि विशेषणानि धर्मसंसारयोर्विद्यन्ते स एव पक्षः सश्रुतिकेन समाश्रयितव्यो भवति एतानि चास्मदीय एव दर्शने यथोक्तानि सन्ति, नाऽऽर्हते, अतो भवताप्यस्मदीयमेव दर्शन मभ्युपगन्तव्यमिति गाथार्थः ॥ ४७ ॥
अथार्द्रककुमारस्तदुत्तरदानायाह
एवं ण मिजंति न संसरति, न माहणा खत्तिय वेस पेसा ।
कीडा य पक्खी य सरीसिवा य, नरा य सबै तह देवलोगा ॥ ४८ ॥
व्याख्या - यदिवा प्राक्तनः श्लोकः 'अन्यत्तरुव'मित्यादिको वेदान्तवाद्यात्माऽद्वैतमतेन व्याख्यातव्यस्तथाहि -ते एकमेवाव्यक्तं पुरुषमात्मानं महान्तमाकाशमित्र सर्वव्यापिनं सनातन [मनन्त ] मक्षयमव्ययं सर्वेष्वपि भूतेषु ' सर्वतः ' सर्वात्मarsat स्थित इत्येवमभ्युपगतवन्तो यथा सर्वास्वपि तारास्वेक एव चन्द्रः सम्बन्धमुपयात्येवमपावपीति, अस्य चोरदानायाह - ' एवं 'मित्यादि यथा भवतां दर्शने एकान्तेनैव नित्योऽविकारी चात्माऽभ्युपगम्यते इत्येवं पदार्थाः
For Private & Personal Use Only
wjainelibrary.org