SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ द्वितीये श्रुत. षष्ठाध्ययने एकदण्डिमतप्रकाशनम् । अवमडा व्याख्या-योऽयमस्मद्धम्मो भवदीयश्चाहतः स उभ यरूपोऽपि कथश्चित्सदृशः, यतः युष्माकं मते जीवास्तित्वे पुण्यसत्रं पापबन्धमोक्षानामपि सद्भावः, अस्माकमपीत्य मेवाऽस्ति । अस्माकमपि पश्च यमाः अहिंमाद्याः, भवतां च त एव पञ्च महा. दीपिका ब्रतरूपाः, तथेन्द्रियनोइन्द्रियनियमोऽप्यावयोस्तुल्य एव, तदेवमुभयस्मिन्नपि धर्मे बहुसमाने सम्यगुत्थानोत्थिता युयं वितम् । वयं च तस्माद्धम्में सुष्टु स्थिताः, पूर्वस्मिन्काले वर्तमाने एध्ये च यथागृहीतप्रतिज्ञानिवोढारो, न पुनरन्ये, यथावतेश्वरयाग. विधानेन प्रव्रज्यां मुक्तवन्तो मुश्चन्ति मोक्ष्यन्ति चेति, तथाऽऽचारप्रधानं शीलमुक्तं यमनियमलक्षणं, न फल्गुकलक११२८ कुहकाजीवनरूपं, अथानन्तरं ज्ञानं च मोक्षाङ्गतयाऽभिहितं, तच्च श्रुतज्ञानं केवलाख्यं च, यथास्वमावयोर्दर्शने प्रसिद्धं, तथाप्राणिनो यत्र स्वकर्मभिर्धाम्यन्ते स 'सम्परायः' संसारस्तस्मिश्चावयोर्न विशेषोऽस्तीति गाथार्थः ॥ ४६॥ पुनरप्येकदण्डिनः प्रोचुः अवत्तरूवं पुरिसं महंतं, सणातणं अक्खयमवयं च । सवेसु भूतेसु वि सवतो सो, चंदो व ताराहि समत्तरूवे ॥ ४७ ॥ व्याख्या-'पुरुष' जीवं यथा मवन्तोऽभ्युपगतवन्तस्तथा वयमपि, कथम्भूतं जीवं ? अमूर्त्तत्वादव्यक्तरूपं करचरणशिरोग्रीवाद्यवयवतया न लक्ष्यते, तथा 'महान्तं ' लोकव्यापिनं तथा 'सनातन' शाश्वतं-द्रव्यार्थतया नित्यं, नानाPJ विधगतिसम्भवेऽपि चैतन्यलक्षणात्मस्वरूपस्याप्रच्युतेस्तथा'ऽक्षतं' केनचित्प्रदेशानां खण्डशः कर्तुमशक्यत्वात्तथा'ऽव्ययं ॥ १२८ ॥ Jain Education Far Private & Personal use Oh SMBEjainelibrary.org a l हा
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy