________________
अपरानपि नाशयन्ति, क? 'घोरे' भयानके संसारसागरे 'अणोरपारे' अर्थागमागपरभागविवर्जिते अनाद्यनन्ते, इत्येवम्भते संसारार्णवे आत्मानं प्रक्षिपन्तीति गाथार्थः ॥ ४९ ॥ साम्प्रतं सम्यग्ज्ञानवतामुपदेष्टणां गुणानाविर्भावयन्नाह
लोयं विजाणंतिह केवलेणं, पुन्नेण नाणेण समाहिजुत्ता ।
धम्म समत्तं च कहंति जे उ, तारंति अप्पाण परं च तिण्णा ॥५०॥ व्याख्या-लोकं चतुर्दशरज्जात्मकं केवलालोकेन केवलिनो विविध-मनेकप्रकार जानन्ति, इह जगति प्रकर्षण जानाति प्रज्ञः पुण्यहेतुत्वाद्वा पुण्यं, तेन तथाभूतेन ज्ञानेन समाधिना च युक्ताः समस्तं वर्म श्रुतचारित्ररूपं ये तु परहितैषिणः 'कथयन्ति' प्रतिपादयन्ति ते महापुरुषाः स्वतः संसारसागरं तीर्णाः परं च तारयन्ति सदुपदेशदानत इति, यथादेशकः -सम्यगुमार्गज्ञ आत्मानं परं च तदुपदेशवतिनं महाकान्ताराद्विवक्षितदेशप्रापणेन निस्तारयति, एवं केलिनोऽप्यात्मानं परं च संसारकान्तारान्निस्तारयन्तीति गाथार्थः ॥५०॥ पुनरघ्यार्द्र कुमार एवमाह
जे गरहियं ठाणमिहावसंति, जे यावि लोए चरणोववेया ।
उदाहडं तं तु समं मतीए, अहाउसो विपरियासमेव ॥ ५१ ॥ व्याख्या-असर्वज्ञप्ररूपणमेवम्भूतं भवति, तद्यथा-ये केचित्संसारान्तर्वतिनोऽशुभकर्मणोपपेताः-समन्विताः 'गहितं'
Jain Education in
For Private & Personal use only
ANNEjainelibrary.org