SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ एचगडाङ्ग दीपिकान्वितम् । ॥ १३०॥ निन्दितं जुगुप्सितं निर्विवेकिजनाचरितं स्थानं कर्मानुष्ठानरूपं 'इह' जगति आ[वसन्ति]सेवन्ति आजीविकाहेतुमाश्रयन्ति, ये || द्वितीये च सदुपदेशवानोऽस्मिल्लो के 'चरणेन' विरतिपरिणामरूपेणोपेता:-समन्वितास्तेषामुभयेषामपि यदनुष्ठानं शोभना] शोभन श्रुत. रूपमपि तदसर्वोः 'सम' तुल्यं 'उदाहृतं' उपन्यस्तं 'स्वमत्या' स्वाभिप्रायेण भो एकदण्डिन् ! तं विपरीतमति [एवं] [ षाध्ययने जानीहि, सम्यग्धसिम्यग्धर्मयोः कथं साम्यं स्यादिति गाथार्थः ॥ ५१॥ तदेवमेकदण्डिनो निराकृत्याककुमारो हस्तियावद्भगवदन्तिकं व्रजति ताबद्धस्तितापसाः परिवृत्य तस्थुरिदं च प्रोचुरित्याह वापसमतसंवच्छरेणावि य एगमेगं, बाणेण मारेउ महागयं तु ।। दूषणम् । सेसाण जीवाण दयट्रयाए, वासं वयं वित्ति पकप्पयामो ॥ ५२॥ व्याख्या-हस्तिनं व्यापायात्मनो पूर्ति कल्पयन्तीति हस्तितापसास्तेषां मध्ये कश्चिद्वृद्धतम एतदुवाच, तद्यथाभो आर्द्रकुमार ! सश्रुतिकेनाल्पबहुत्वमालोचनीय, तत्र येऽमी तापसाः कन्दमूलफलाशिनस्ते बहूनां सच्चानां स्थावराणां तदाश्रितानां चोदुम्बरादिषु जङ्गमानामुपधाते वर्तन्ते, येऽपि च भैक्ष्येणात्मानं वर्तयन्ति तेऽप्यासादोषदक्षिता इतश्चेतश्चाटाटयमानाः पिपीलिकादिजन्तूनामुपधाते वर्तन्ते, वयं च संवत्सरेण अपिशब्दात् षण्मासेन चैकैकं हस्तिनं महाकायं बाणप्रहारेण व्यापाद्य शेषसच्चानां दयार्थमात्मनो वृत्ति [ वर्षमेकं यावत् ] कल्पयामः । तदेवं वयमल्पसचोपघातेन प्रभूततरसच्चानां रक्षा कुर्म इति गाथार्थः ॥ ५२ ॥ साम्प्रतमेतदाकमारो हस्तितापसमतं पयितुमाह ॥१३०॥ . For Pwee & Personal use only पEEnelorey.org Jan Education inte ।
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy