Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 286
________________ द्वितीये श्रुत. षष्ठाध्ययने एकदण्डिमतप्रकाशनम् । अवमडा व्याख्या-योऽयमस्मद्धम्मो भवदीयश्चाहतः स उभ यरूपोऽपि कथश्चित्सदृशः, यतः युष्माकं मते जीवास्तित्वे पुण्यसत्रं पापबन्धमोक्षानामपि सद्भावः, अस्माकमपीत्य मेवाऽस्ति । अस्माकमपि पश्च यमाः अहिंमाद्याः, भवतां च त एव पञ्च महा. दीपिका ब्रतरूपाः, तथेन्द्रियनोइन्द्रियनियमोऽप्यावयोस्तुल्य एव, तदेवमुभयस्मिन्नपि धर्मे बहुसमाने सम्यगुत्थानोत्थिता युयं वितम् । वयं च तस्माद्धम्में सुष्टु स्थिताः, पूर्वस्मिन्काले वर्तमाने एध्ये च यथागृहीतप्रतिज्ञानिवोढारो, न पुनरन्ये, यथावतेश्वरयाग. विधानेन प्रव्रज्यां मुक्तवन्तो मुश्चन्ति मोक्ष्यन्ति चेति, तथाऽऽचारप्रधानं शीलमुक्तं यमनियमलक्षणं, न फल्गुकलक११२८ कुहकाजीवनरूपं, अथानन्तरं ज्ञानं च मोक्षाङ्गतयाऽभिहितं, तच्च श्रुतज्ञानं केवलाख्यं च, यथास्वमावयोर्दर्शने प्रसिद्धं, तथाप्राणिनो यत्र स्वकर्मभिर्धाम्यन्ते स 'सम्परायः' संसारस्तस्मिश्चावयोर्न विशेषोऽस्तीति गाथार्थः ॥ ४६॥ पुनरप्येकदण्डिनः प्रोचुः अवत्तरूवं पुरिसं महंतं, सणातणं अक्खयमवयं च । सवेसु भूतेसु वि सवतो सो, चंदो व ताराहि समत्तरूवे ॥ ४७ ॥ व्याख्या-'पुरुष' जीवं यथा मवन्तोऽभ्युपगतवन्तस्तथा वयमपि, कथम्भूतं जीवं ? अमूर्त्तत्वादव्यक्तरूपं करचरणशिरोग्रीवाद्यवयवतया न लक्ष्यते, तथा 'महान्तं ' लोकव्यापिनं तथा 'सनातन' शाश्वतं-द्रव्यार्थतया नित्यं, नानाPJ विधगतिसम्भवेऽपि चैतन्यलक्षणात्मस्वरूपस्याप्रच्युतेस्तथा'ऽक्षतं' केनचित्प्रदेशानां खण्डशः कर्तुमशक्यत्वात्तथा'ऽव्ययं ॥ १२८ ॥ Jain Education Far Private & Personal use Oh SMBEjainelibrary.org a l हा

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342