Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
अथ पञ्चममाचारश्रुताध्ययनम्
ܬ
साम्प्रतं पञ्चममारभ्यते, तत्रेयमादिगाथा -
आदाय बंभचेरं च, आसुपने इमं वयं । अस्तिँ धम्मे अणायारं, नायरेज कयाइ वि ॥ १ ॥
व्याख्या -' आदाय ' गृहीत्वा किं तद् ब्रह्मचर्यं सत्य भूतदया-तप इन्द्रियनिरोधलक्षणं एतन्मौनीन्द्र प्रवचने ब्रह्मचर्यमित्युच्यते, तदादाय 'आशुप्रज्ञः सदसद्विवेकज्ञः 'इमां' समस्ताध्ययनेनाभिधीयमानां वाचं[ इदं जगत् ] शाश्वतमेव शाश्वतमेव वा इत्यादिकां कदाचिदपि 'नाचरेत् ' न कथयेत् तथाऽस्मिन्धम्र्मे सर्वज्ञप्रणीते व्यवस्थितः सन् अनाचार - सावद्यानुष्ठानरूपं 'न समाचरेत् ' न विदध्यात् यदि वा केवलिप्रणीते धर्मे व्यवस्थितः 'इमां ' वक्ष्यमाणां वाचमनाचारं च कदाचिदपि नाचरेदिति श्लोकार्थः ॥ १ ॥
अथाचार्योऽनाचारं दर्शयितुं यथावस्थित लोकस्वरूपप्रकटनपूर्वकमाह
अणादीयं परिन्नाय, अणवदग्गेति वा पुणो । सासयमसासए वा इति दिट्ठि न धारए ॥ २ ॥ व्याख्या - चतुर्दशरज्वात्मकं लोकमनादिकमनवद[ - अनन्तं] च परिज्ञाय - अपर्यवसानं च ज्ञात्वा शाश्वतमशाश्वतं वा इत्येकान्तेन न वदेत् इत्येवम्भूतां दृष्टिं न धारयेत्, पण्डितस्त्वेकान्तेन शाश्वतमेवाश्शाश्वतमेव लोकं न वदेदिति गाथाऽर्थः ||३||
१८
For Private & Personal Use Only
• www.jainelibrary.org

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342