Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सूयगडाङ्ग
सूत्र
दीपिकान्वितम्। ॥ १२०
पन्नं जहा वणिए उदयट्ठी, आयस्स हेउं पगरेति संगं ।
तओवमे समणे नायपुत्ते. इच्चेव मे होति मती वियका ॥ १९ ॥ व्याख्या-भो आद्रकुमार ! यथा कश्चिद्वणिक ' उदयार्थी' लाभार्थी 'पण्यं ' व्यवहारयोग्यं भाण्डं कर्पूरागुरु. कस्तूरिकाऽम्बरादिकं गत्वा देशान्तरं विक्रीणाति, तथा 'आयस्य' लाभस्य 'हेतोः' कारणान्महाजनसङ्गं विधत्ते, तदु-N पमोऽयमपि भवतीर्थकरः 'श्रमणो' ज्ञातपुत्रः इत्येवं मे मतिर्भवति वितर्को-मीमांसा वेति गाथार्थः ॥ १९॥ ___ एवमुक्ते गोशालकेन आईक आह
ण कुज्जा विहुणे पुराणं, चिच्चाऽमई ता[इ]य इ(?)साह एवं ।
प(त्ता)न्ना [एत्तो]वया बंभवतित्ति वुत्ता, तस्सोदयट्ठी समणे तिबेमि ॥२०॥ ___व्याख्या-मो गोशालक! योऽयं वणिग्दृष्टान्तो दर्शितः, स किं सर्वतो देशतो वा सदृक्षः ? यदि देशतस्ततो न न: ( अस्माकं ) क्षतिमावहति, यतो वणिग्यत्रैव लामं पश्यति तत्रैव क्रियां व्यापारयति, न यथाकथश्चिदिति, एतावता साधर्म्यमस्त्येव । अथ सर्वसाधम्र्येण, तन्न युज्यते, यतो भगवान् विदितवेद्यतया सावद्यानुष्ठानरहितो नवं कर्म न कुर्यात् ,
तथा विधुनय-त्यपनयति पुरातनं यद्भवोपग्राहिकर्म बद्धं, तथा त्यक्त्वा 'अमति' विमति 'त्रायी' भगवान् ‘तायी वा' | मोक्षं प्रति ममनशीलो भवतीति, एतावता च सन्दर्भण 'ब्रह्मणो' मोक्षस्य व्रतं ब्रह्मव्रतमित्येतदुक्तं, तस्मिथोक्ते तदर्थे व
द्वितीये श्रुत. षष्ठाध्ययनेयथोपकारं तीर्थकृद्धर्मदेशना ।
॥ १२० ॥
Jain Educationtin
www.jainelibrary.org
For Private & Personal Use Only
a l
INAL

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342