SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्र दीपिकान्वितम्। ॥ १२० पन्नं जहा वणिए उदयट्ठी, आयस्स हेउं पगरेति संगं । तओवमे समणे नायपुत्ते. इच्चेव मे होति मती वियका ॥ १९ ॥ व्याख्या-भो आद्रकुमार ! यथा कश्चिद्वणिक ' उदयार्थी' लाभार्थी 'पण्यं ' व्यवहारयोग्यं भाण्डं कर्पूरागुरु. कस्तूरिकाऽम्बरादिकं गत्वा देशान्तरं विक्रीणाति, तथा 'आयस्य' लाभस्य 'हेतोः' कारणान्महाजनसङ्गं विधत्ते, तदु-N पमोऽयमपि भवतीर्थकरः 'श्रमणो' ज्ञातपुत्रः इत्येवं मे मतिर्भवति वितर्को-मीमांसा वेति गाथार्थः ॥ १९॥ ___ एवमुक्ते गोशालकेन आईक आह ण कुज्जा विहुणे पुराणं, चिच्चाऽमई ता[इ]य इ(?)साह एवं । प(त्ता)न्ना [एत्तो]वया बंभवतित्ति वुत्ता, तस्सोदयट्ठी समणे तिबेमि ॥२०॥ ___व्याख्या-मो गोशालक! योऽयं वणिग्दृष्टान्तो दर्शितः, स किं सर्वतो देशतो वा सदृक्षः ? यदि देशतस्ततो न न: ( अस्माकं ) क्षतिमावहति, यतो वणिग्यत्रैव लामं पश्यति तत्रैव क्रियां व्यापारयति, न यथाकथश्चिदिति, एतावता साधर्म्यमस्त्येव । अथ सर्वसाधम्र्येण, तन्न युज्यते, यतो भगवान् विदितवेद्यतया सावद्यानुष्ठानरहितो नवं कर्म न कुर्यात् , तथा विधुनय-त्यपनयति पुरातनं यद्भवोपग्राहिकर्म बद्धं, तथा त्यक्त्वा 'अमति' विमति 'त्रायी' भगवान् ‘तायी वा' | मोक्षं प्रति ममनशीलो भवतीति, एतावता च सन्दर्भण 'ब्रह्मणो' मोक्षस्य व्रतं ब्रह्मव्रतमित्येतदुक्तं, तस्मिथोक्ते तदर्थे व द्वितीये श्रुत. षष्ठाध्ययनेयथोपकारं तीर्थकृद्धर्मदेशना । ॥ १२० ॥ Jain Educationtin www.jainelibrary.org For Private & Personal Use Only a l INAL
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy