Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सूयगडाङ्ग
द्वितीये
दीपिकान्वितम् ।
ध्ययने
॥ ११८
[ऋजुर्वा- अकुटिलः इति गाथार्थः॥ १३ ॥ पुनरपि स्वधर्मप्ररूपणायाह
उ8 अहेयं तिरियं दिसासु, तसा य जे थावर जे य पाणा।
भूयाहिसंकाइ दुगुंछमाणा, णो गरहती बुसिमं किंचि लोए ॥१४॥ व्याख्या-ऊधिस्तिर्यगदिक्षु ये त्रमाः स्थावराश्च ये प्राणिनस्तेषां पालकः 'भृताभिशङ्कगा' प्राण्युपमर्दशङ्कया सर्व सावद्यमनुष्ठानं जुगुप्ममानो नैवापरं लोकं कश्चन 'गर्हते' निन्दति, कः? 'बुसिमं 'ति संयमवानिति, तदेवं रागद्वेषरहितस्य वस्तुस्वरूपाविर्भावने न काऽपि गर्दा भवति, तत्रापि चेद्गर्दा स्यात्तर्हि उष्णोऽग्निः शीतमुदकं विषं मारणात्मकमित्येवमादि न किश्चिद्वस्तुस्वरूपमाविर्भावनीयमिति गाथार्थः ॥ १४ ॥ स एवं गोशालकमतानुसारी त्रैराशिको निराकृतोऽपि पुनरन्येन प्रकारेणाह
आगंतऽगारे आरामऽगारे, समणे उभीते ण उवेति वासं ।
दक्खा हु संती बहवे मणूसा, ऊणातिरित्ता य लवालवा य ॥ १५ ॥ व्याख्या-भो आर्द्रकुमार ! भवत्सम्बन्धी योऽसौ तीर्थङ्कर स रागद्वेषमययुक्तः, तथाहि-असौ भवत्तीर्थकरः आगन्तागारं-कार्पटिकादीनां स्थानं धर्मशालाऽऽदिकं, आरामागारं उद्यानादिकं, तत्रासौ न वसति-न तत्र तिष्ठति भयेन । किं तत्र भयकारणं तत्र हागन्तुकाः बहवो 'दक्षाः' प्रभूतशास्त्रविशारदाः मनुष्यास्तिष्ठन्ति, तीतो न तत्र वासं कुरुते
भगवद्विषये गोशालकोक्तिः।
।११८॥
Jain Education intele
Far Private & Personal use Oh
MWWEjainelibrary.org

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342