________________
एयगडाङ्ग
दीपिकान्वितम् ।
समणेति वा माहणेति वा खंतेति वा दंतेति वा गुत्तेति वा मुत्तेति वा इसीति वा मुणीति वा कतीति वा विदूति वा भिक्खूति वा लूहेति वा तीरटेति वा चरणकरणपारविउत्ति बेमि [सूत्र १५] । बितियस्स [सुयक्खंधस्स पोंडरीयं नाम पढमं अज्झयणं समत्तं ।
व्याख्या-स पूर्वोक्तगुणकलापोपेतः किनामा कथ्यते ? श्रमणः तथा 'माहण 'ति ब्राह्मणः, मा प्राणिनो व्यापादयेति माहनः ब्रह्मचारी वा ब्राह्मणा, क्षान्तः क्षमोपेतत्वात् , दान्तः इन्द्रिय[नोहन्द्रिय]दमनात्, तिसृभिर्गुप्तिभिर्गुप्तः, मुक्त इव मुक्ता, विशिष्टतपश्चरणो महर्षिः, मनुते जगतत्रिकालावस्थामिति मुनिः, कृतमस्यास्तीति 'ती' पुण्यवान् परमार्थपण्डितो वा, तथा 'विद्वान् ' सवि[सद्विद्योपेतः, तथा 'भिक्षु 'निरवद्याहारतया भिक्षणशीलः, तथा अन्तप्रान्ताहारत्वेन रूक्षः, संसारतीरभृतो मोक्षस्तदर्थी, तथा चर्यत इति चरणं-मूलगुणाः, क्रियत इति करण-उत्तरगुणास्तेषां पारं 'तीरं पर्यन्तगमनं, तद्वेत्तीति करणचरणपारवित् । इतिशब्दःपरिसमाप्त्यर्थे, बबीमीति तीर्थकरवचनात् सुधर्मस्वामी जम्बूस्वामिनमुद्दिश्यैवं भणतीति।
द्वितीये श्रुत आद्या ध्ययन समाप्तिः।
॥३४॥
ener
इति श्रीपरमसुविहितखरतरगच्छविभूषणपाठकप्रवरश्रीमत्साधुरङ्गगणिवरसन्न्धायां
श्रीमत्सूत्रकृताङ्गदीपिकायां समाप्तं द्वितीयश्रुतस्कन्धाध्ययनं प्रथमम् ।।
॥३४॥
Jain Education
a
l
Far Private & Personal use Oh
ne bog