________________
सूयगडाङ्ग
दीपिकान्वितम् ।
द्वितीये
श्रुत द्वितीयेऽध्ययने
॥३८॥
प्रथम
छिनत्ति, केवलं तत्पत्रपुष्पफलादिनिरपेक्षस्तच्छीलतयेत्येतत्सर्वत्रानुयोजनीयमिति । तथा न पुत्रपोषणाय, न पशुपोषणाय, नागारकार्याय, न श्रमणब्राह्मणप्रवृत्तये, नापि शरीरस्य किश्चित्परित्राणं भविष्यतीति, केवलमेवमेवासौ वनस्पति हन्ता छेत्तेत्यादि यावजन्मान्तरानुवन्धिनो वैरस्याभागी भवति । अयं वनस्पत्याश्रयोऽनर्थदण्डोऽभिहितः, साम्प्रतमग्न्याश्रितमाह__से जहा नामए केइ पुरिसे कच्छसि वा दहंसि वा उदगंसि वा दवियंसि वा वलयंसि वा नूमसि वा गहणांस वा गहणविदुग्गंसि वा वणसि वा वणविदुग्गंसि वा पवयंसि वा पत्वयविदुग्गसि वा तणाई ऊसविय २ सयमेव अगणिकायं निसिरति अण्णेहिं अगणिकायं निसिरावेति अन्नं पि जाव समणुजाणति अणट्ठादंडे, एवं खलु तस्स पुरिसस्स तप्पचियं सावजंति आहिजति । दोच्चे दंडसमादाणे अणट्ठादंडवत्तिएत्ति आहिए [ सू०३] ___ व्याख्या-स यथा नाम कश्चित पुरुषो, निर्विवेकतया* कच्छादिषु दशसु स्थानेषु वनदुर्गपर्यन्तेषु 'तृणानि' कुशई.
* “कच्छे-नदीजलवेष्टिते वृक्षादिमति प्रदेशे, हृदे-प्रतीते, उदके-जलाशयमात्रे, द्रविके-तृणादिद्रव्यसमुदाये, वलये-वृत्ताकार नद्यादिजलकुटिलगतियुक्तप्रदेशे, नूमे-अवतमसे गहने वृक्षवल्लीसमुदाये, गहनेऽपि दुर्गे-पर्वतैकदेशावस्थितवृक्षवल्लीसमुदाये, वनविदुर्गेनानाविधवृक्षसमूहे, एतेषु" इति हर्ष ।
क्रियास्थानवर्णनम।
॥३८॥
Jan Education in
For Prve & Personal Use Only