________________
सूयगडा
श्रुनि
दीपिका
वितम् ।
॥१९॥
एगट्ठा, [कारणमावन्ना ]।
द्वितीये ___व्याख्या-इहाऽस्मिन् जगति, खलुशब्दो वाक्यालङ्कारे, द्वौ पुरुषो भवतः, तत्रैकः क्रियामाख्याति, क्रिया हि
| यतिवादी देशाद्देशान्तरावाप्तिलक्षणा पुरुषस्य भवति, न कालेश्वरादिना प्रेरि(तस्य)ता( १ ) भवति, अपितु नियतिप्रेरितस्य, एवम-IN क्रियाऽपि, यदिवा क्रियावादमक्रियावादं च समाश्रितौ तौ द्वावपि नियत्यधीनत्वात्तुल्यौ। यदि पुनस्तौ स्वतन्त्रौ भवतस्तदा
मतम् । क्रियाऽक्रिया मेदान तुल्यौ स्यातां इत्यत एकार्थों, एककारणापन्नत्वादिति, नियतिवशेन तौ नियतिवादमनियतिवादं च समाश्रिताविति भावः। उपलक्षणार्थत्वाच्चास्यान्योऽपि यः कश्चित् कालेश्वरादिकं पक्षान्तरमाश्रयति सोऽपि नियतिप्रेरित एव द्रष्टव्य इति ।
बाले पुण एवं विप्पडिवेदेति कारणमावन्ने-अहमंसि दुक्खामि वा सोयामि वा जूरामि वा | | तिप्पामि वा पीडामि वा परितप्पामि वा, अहमेयमकासि, परो वा जं दुक्खति वा सोयति वा | जूरति वा तिप्पइ वा पीडइ वा परितप्पइ वा, परो एवमकासि, एवं से बाले सकारणं वा परकारणं
वा एवं विप्पडिवेदेति कारणमावन्नो । मेहावी पुण एवं विप्पडिवेदेति कारणमावन्नो-अहमंसि दुक्खामि वा सोयामि वा जरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा, णो अहं एयम
॥१९॥
Twwerjainelibrary.org
For Private & Personal use Day
Jan Education