________________
'परिसंख्याय ' ज्ञात्वा [ये] " कामभोगान् [ वयं] 'विप्रजहिष्याम'स्त्यक्ष्यामः" इत्येवमध्यवसायिनो भवन्ति-ते महापुरुषा ज्ञेयाः। पुनरपरं वैराग्योत्पत्तिकारणमाह
से मेहावी जाणेज्जा बाहिरंगमेयं, इणमेव उवणीयतरागं, तं जहा-माता मे पिता मे भाया मे भइणी मे भजा मे पुत्ता मे धूया मे पेसा मे नत्ता मे सुण्हा मे सुही मे [पिया मे सहा मे ] सयणसंगंथसंथुया मे, एते खलु मम नायओ अहमावि एतोस । एवं से मेहावी पुत्वामेव अप्पणा एवं समभिजाणिज्जा। ___व्याख्या-एते खलु क्षेत्रवास्तुप्रभृतयः परिग्रहविशेषाः शब्दादयश्च विषयाः दुःखपरित्राणाय न भवन्तीत्युक्तं, तदेते बाह्या विद्यन्ते, परमेते मातापित्रादयो ज्ञातयः पूर्वापरसँस्तुता एते ममोपकाराय भविष्यन्तीत्यहमपि [ए]तेषां स्नानभोजनादिनोपकरिष्यामीत्येवं स मेधावी पूर्वमेवात्मना एवं समभिजानीयादित्येवं पर्यालोचयेत्-कल्पितवानिति । एतदध्यवसायी चासौ स्यादिति दर्शयितुमाह___इह खलु मम अन्नयरे दुक्खे रोगायके समुप्पजेजा अणिढे जाव दुक्खे, णो सुहे, से हता भयंतारो य णायओ य इमं मम अन्नयरं दुक्खं रोगायकं परियादियह, अणिटुं जाव णो सुहं,
Jain Education
a
l
For Private & Personal Use Only
www.jainelibrary.org