________________
सूयगडाङ्ग
द्वितीये
सूत्र
INI
दीपिकान्वितम् ।
प्राणिनोप्राणस्वं. कामभोगैः।
॥२२॥
खातोच्छ्रिता[दी]नि परिगृहीतानि भवन्ति, तान्येव विशिनष्टि-अल्पतराणि स्तोक[? प्रभृत ]तराणि वा भवन्ति, तेषामेव जन| [जान ]पदाः परिगृहीता भवन्ति, तेऽप्यल्पतराः प्रभूततरा वा भवेयुस्तथा तेषु चाऽऽर्यादिविशेषणविशिष्टेषु तथाप्रकारेषु कुलेवागम्य एवम्भूतानि गृहाणि गत्वा तथाप्रकारेषु कुलेषु वा आगम्य-जन्म लब्ध्धा अभिभूय च विषयकषायादीन् परीपहोपसर्गान् वा सम्यगुत्थानेनोत्थाय-प्रव्रज्यां गृहीत्वा एके केचन तथाविधसत्ववन्तो भिक्षाचर्यायां समुत्थितास्तथा 'सतो' विद्यमानानपि वा 'एक' केचन महासचोपेताः 'ज्ञातीन् ' स्वज[नान् 'अज्ञातीन् ' परिज ]नांस्तथोपकरणं चकामभोगाङ्गं धनधान्यहिरण्यादिकं विविधं प्रकर्षेण 'हित्वा' त्यक्त्वा भिक्षाचर्यायां समुत्थिताः । असतो वा ज्ञाती(नज्ञाती)नुपकरणं च विप्रहाय भिक्षाचर्यायामेके केचनापगतस्वजनविभवाः समुत्थिताः, ये ते पूर्वोक्तविशेषणविशिष्टा भिक्षाचर्यायामम्पद्यताः ' पूर्वमेव ' प्रव्रज्याग्रहणकाल एव तैरेतत् ज्ञातं भवति, तद्यथा
इह खलु पुरिसे अन्नमन्नं ममट्ठाए एवं विप्पडिवेदेति, तं जहा-खेतं मे वत्थू मे हिरणं मे सुवन्नं मे धणं मे धन्नं मे कंसं मे दूस मे, विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावतेयं मे, सदा मे रूवा मे गंधा मे रसा मे फासा मे, एते खलु मम कामभोगा अहं खलु एतेसिं । से मेहावी पुवामेव अप्पणो एवं समभिजाणेज्जा, तं जहा
व्याख्या-इह जगति, खलु-क्यिालङ्कारे, अन्यदन्यद्वस्तूद्दिश्य ममैतद्भोगाय भविष्यतीत्येवमसौ प्रव्रज्या प्रतिपना
रेतर जात भवाः समुत्थिता, या सवस्थिताः
वा॥२२॥
For Private & Personal use only
TATiww.jainelibrary.org
Jain Education inte