________________
सूयगडाङ्गसूत्रं
दीपिकान्वितम् 1
॥ ९ ॥
Jain Education It
दृश्येत, न च दृश्यते, तस्मात्तजीव तच्छरीरमिति स्थितम् । तदेवं येषां मते असौ जीवोऽसत् - अविद्यमानः, तत्र तिष्ठन् गच्छन् नोपलभ्यते, येषामयं पक्षस्तेषां तत्स्वाख्यातं भवति, येषां पुनरन्यो जीवोऽन्यच्छरीरं तद्दृथा, ते तु अन्धरूढ्या प्रवर्त्तमाना एवमिति वक्ष्यमाणं नैव विप्रतिवेदयन्ति न जानन्ति तदेवाह - यद्ययमात्मा शरीराद्भिन्नस्तर्हि किं स्वरूपः १ कियत्प्रमाणो वा ? तद्यथा
अयमाउसो ! आता दीहेति वा इस्सेति वा परिमंडलात वा वट्टेति वा तंसेति वा चउरंसोत वा आयतेति वा छलंसिएति वा अहंसेति वा । किण्हेति वा नीलेति वा लोहिएति वा हालिदेति वासुकिलेति वा । सुब्भिगंधेइ वा दुब्भिगंधेइ वा । तित्ते वा कडुएति वा कसाइएति वा अंबिलेति वा महुरेति वा लवणेति वा । कक्खडेति वा मउएति वा गुरुएति वा लहुएति वा सीति वा उसिति वा निद्धेति वा लुक्खेति वा ? । एवं असए असंविजामाणे जेसिं तं सुअक्खायं भवति - अन्नो जीवो अन्नं सरीरं, तम्हा ते नो एवं उबलब्भंति ।
व्याख्या - ( आयुष्मन् 1 ) यद्ययमात्मा शरीराद्भिन्नस्तर्हि किं दीर्घो वा इस्वो वाऽस्ति ? तथा अयमात्मा कियत्प्रमाणो दीर्घो ह्रस्वो वाऽष्ठश्यामाकतन्दुलपरिमाणो वा, १ किं परिमण्डलः १ किंवा वृत्तः १ त्र्यस्रः १ चतुरस्रः १ पडशो वा ( अष्टांशो
For Private & Personal Use Only
द्वितीये श्र●
आत्मभाव
निरूपणे
नैकेदृष्टा
न्साचार
वाकाया
नाम् ।
॥ ९ ॥
www.jainelibrary.org