Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas
View full book text
________________
(१४) सूर्यसिद्धान्त:
[ प्रथमोऽग्रहो विषुवन्मार्गगोऽपि तद्विषुवप्रदेशासन्नक्रान्तिवृत्तपदेशेन ग्रहाकाशगोलएव स्वसमसूत्रेणाकृष्यत इति नानुपपत्तिः अत एव स्वमार्गगा इति क्रान्तिवृत्तानुसृतस्वाकाशगोलस्थकक्षा मार्गगता इत्यर्थकमुक्तमिति संक्षेपः ॥ २५ ॥
मा० टी०-सदा अतिशीघ्र चलनेवाले नक्षत्र से, पाछे चलते हुए ग्रह पराजित होकर अपने लाडीमें तुल्यभावसे विलम्ब करते हैं ॥ २५ ॥ अथात एव ग्रहाणां लोके प्राग्गतित्वं सिद्धमित्यतआह
प्राग्गतित्वमतस्तेषां भगणेः प्रत्यहं गतिः॥
परिणाहवशादिना तशाद्भानि भुञ्जते ॥ २६ ॥ अतोऽवलम्बनादेव तेषां ग्रहाणां प्राग्गतित्वं प्राच्यां दिशि गतिर्येषां ते प्राग्गतयस्त द्भावः प्राग्गातत्वं सिद्धम् । लम्बनस्वरूपैव ग्रहाणां पूर्वगतिरुत्पन्नालोकः कारणानभिज्ञैः प्रत्यक्षावगततया तच्छक्तिजानता कल्पितेत्यर्थः । सा कियतीत्यत आह-भगणैरिति । वक्ष्यमाणभगणैः प्रत्यहं प्रतिदिनं गतिः प्राग्गमनरूपा भगणानां गत्युत्पन्नत्वाद्भगणसम्वन्धिवक्ष्यमाणदिनैः सूर्यसावनग्रहभगणा लभ्यन्ते तदैकेन दिनेन केत्यनुपाताज्ज्ञेया । ननु ग्रहभगणानां तुल्यत्वाभावात्मतिदिनं ग्रहगतिर्भिन्नात पूर्वलंबनरूपा ग्रहगतिरयुक्तोक्ता ग्रहलम्बनस्याभिन्नत्वादित्यत आह-परिणाहवशादिति । परिणाहः कक्षापारधिस्तदशात्तदनुरोधादियं ग्रहगतिभिन्ना तुल्या । अयमभिप्रायः । ग्रहाणां लम्बनं तुल्यप्रदेशे न परन्तु स्वस्खकक्षायां तत्प्रदेशे तुल्ये या कलास्ता गतिकलास्तास्तु महति कक्षावृत्तेऽल्पा लघुकक्षावृत्ते बढ्यः । सर्वकक्षापरिधीनां ऋकलाङ्कितत्वात् । भगणास्तु गतिवशादेव यस्यकक्षावृत्तं महत्तस्याल्पायस्य च लघुकक्षावृत्तं तस्य बहवस्तदुत्पन्ना गतिरपि तथेति विरोधः । नन्वेकरूपगात विहाय भिन्नरूपा गतिः कथमङ्गीकृतेत्यत आह-तदशादिति । भिन्नगतिवशाभानिराशीन्नक्षत्राणि भुञ्जते ग्रहा भुजन्तीत्यर्थः । तथाच.ग्रहराश्यादिभोगज्ञानार्थमियमेव गतिरुपयुक्ता नैकरूपेति भावः ॥२६॥ . भा० टी०-भिन्न कक्षासे उत्पन्न हुए भगणके हेतु प्रतिदिनकी गतिमें पृथक्ता होती है, तिसी कारणसे राशिभोग कालादिकी. विभिन्नता होती है ॥ २६॥ अथ भमोगे विशेष वदन्वक्ष्यमाणभगणस्वरूपमाह
शीघ्रगस्तान्यथाल्पेन कालेन महताल्पगः॥
तेषां तु परिवर्तन पोष्णान्ते भगणः स्मृतः ॥२७॥ अथशब्द पूर्वोक्तेविशेषसुचकः । शीघ्रगतिग्रहस्तानि मान्यल्पेन कालेन नं भुनक्त्य ल्पगतिम्रहो बहुकालेन भुनक्ति तुल्यराश्यादिभोगो मन्दशीघ्रगतिग्रहयोस्तुल्यकालेन न भवतीति विशेषार्थः । तेषां राशीनां परिवर्तन भ्रमणेन । तुकाराद्रहादिगतिभोगजनि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 ... 262