Book Title: Suri Viharadarsh Ane Tharadni Prachinta
Author(s): Hansvijay
Publisher: Rajendra Jain Seva Samaj

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २ ) श्रीमद्विजयभूपेन्द्रसूरीश्वर-स्तुतिरूपा कव्वाली। अहो सम्मान्य ! यतिवय्य, प्रपूज्याघ्रयजमुनिवर्यैः। प्रशंस्यैश्चापि वन्यः स्यात्, स शङ्कृत्सरिभूपेन्द्रः ॥ १ ॥ तपो यो भूरि चर्ति, विभूतिर्यस्य वर्वति । कुवृजिनानि प्रजङ्घन्ति, स शस्कृत्सूरिभूपेन्द्रः ॥२॥ शुभादौ वै शुभंयुर्यः, गवां विजये व्ययुर्यः।। सुजैनाचार्यवर्यो यः, स शकृत्सरिभूपेन्द्रः ॥ ३ ॥ थरादीयास्तु सुपुमासः, समायन्ते च भूयांसः । यदीयाङ्ख्यातिमाकर्ण्य, स शङ्कृत्सूरिभूपेन्द्रः ॥ ४॥ धृतौ यो रत्नगर्भेव, सुकान्तौ पुष्पधन्धेव । सुकीर्तिश्शान्तिमूर्तियः, स शसरिभूपेन्द्रः ॥ ५ ॥ गुरौ राजेन; इह ताते, रतो धनचन्द्र इति गाते । स्वचित्ते ध्यान पायाते, स शङ्कृत्सूरिभूपेन्द्रः ॥६॥ निजास्यादाह यां वाचं, करोत्येवेह तां वाचम् । सतां धर्ममुपादत्ते, स शङ्कृत्सुरिभूपेन्द्रः ॥ ७॥ पितुर्भगवानचन्द्रस्य, सरस्वत्या जनन्या यः। चिरायुः सङ्घसन्तुष्टयै, स शङ्कृत्सरिभूपेन्द्रः ॥ ८॥ कव्वाली चर्यते येन, कृता श्रीश्यामसुन्दरेण । सुभक्तिर्लभ्यते नव्या, गुरौ भूपेन्द्रसूरौ हि ॥ ६ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 288