SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २ ) श्रीमद्विजयभूपेन्द्रसूरीश्वर-स्तुतिरूपा कव्वाली। अहो सम्मान्य ! यतिवय्य, प्रपूज्याघ्रयजमुनिवर्यैः। प्रशंस्यैश्चापि वन्यः स्यात्, स शङ्कृत्सरिभूपेन्द्रः ॥ १ ॥ तपो यो भूरि चर्ति, विभूतिर्यस्य वर्वति । कुवृजिनानि प्रजङ्घन्ति, स शस्कृत्सूरिभूपेन्द्रः ॥२॥ शुभादौ वै शुभंयुर्यः, गवां विजये व्ययुर्यः।। सुजैनाचार्यवर्यो यः, स शकृत्सरिभूपेन्द्रः ॥ ३ ॥ थरादीयास्तु सुपुमासः, समायन्ते च भूयांसः । यदीयाङ्ख्यातिमाकर्ण्य, स शङ्कृत्सूरिभूपेन्द्रः ॥ ४॥ धृतौ यो रत्नगर्भेव, सुकान्तौ पुष्पधन्धेव । सुकीर्तिश्शान्तिमूर्तियः, स शसरिभूपेन्द्रः ॥ ५ ॥ गुरौ राजेन; इह ताते, रतो धनचन्द्र इति गाते । स्वचित्ते ध्यान पायाते, स शङ्कृत्सूरिभूपेन्द्रः ॥६॥ निजास्यादाह यां वाचं, करोत्येवेह तां वाचम् । सतां धर्ममुपादत्ते, स शङ्कृत्सुरिभूपेन्द्रः ॥ ७॥ पितुर्भगवानचन्द्रस्य, सरस्वत्या जनन्या यः। चिरायुः सङ्घसन्तुष्टयै, स शङ्कृत्सरिभूपेन्द्रः ॥ ८॥ कव्वाली चर्यते येन, कृता श्रीश्यामसुन्दरेण । सुभक्तिर्लभ्यते नव्या, गुरौ भूपेन्द्रसूरौ हि ॥ ६ ॥ For Private And Personal Use Only
SR No.020774
Book TitleSuri Viharadarsh Ane Tharadni Prachinta
Original Sutra AuthorN/A
AuthorHansvijay
PublisherRajendra Jain Seva Samaj
Publication Year1926
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy