________________
श्रीस्थानाङ्ग
सू.६३-६४
सुत्रदीपिका वृत्तिः ।
॥४५॥
त्वादिति, संसारकान्तारं-भवारण्यं व्यतिव्रजेद-अतिक्रामेत् , तद्यथा-विद्यया चैव-ज्ञानेन चैव-चरणेन चैवचारित्रेण चैवेति, इह च संसारकान्तारव्यतिव्रजनं प्रति विद्याचरणयोयोर्गपधेनैव कारणत्वमवगन्तव्यम्, एकैकशो विद्याक्रिययोरैहिकार्थेष्वप्यकारणत्वात, नन्वनयोः कारणतया अविशेषाभिधानेऽपि प्रधानं ज्ञानमेव न चरणम् , अथवा ज्ञानमेवैकं कारणं न तु क्रिया, यतो ज्ञानफलमेवासौ, किञ्च--यथा क्रिया ज्ञानस्य फलं तथा शेषमपि यत् क्रियानन्तरमवाप्यते बोथकालेऽपि यज्ज्ञेयपरिच्छेदात्मकं यच्च रागादिविनिग्रहमयमेषामविशेषेण ज्ञानं कारणं, यथा मृत्तिका घटस्य कारणं भवन्तीत्यादिविस्तरो वृत्तौ । विद्याचरणे च कथमात्मा न लभत इत्याह--'दोहि'- 11t मित्यादिसूत्राण्येकादश,
दो ठाणाई अपरियाणित्ता आया णो केवलिपण्णत्तं धम्म लभेज सवणयाए त-आर मे चेव परिग्गहे चेव १, दो ठाणाई अपरियाइत्ता आया णो केवल वोधि बुज्झेजा त-आर मे चेव परिग्गहे चेव २, दो ठाणाई अपरियाइत्ता आया नो केवल मुंडे भवित्ता अगाराओ अणगारिय पव्वइजा तं- आर मे चेव परिग्गहे चेव ३, एवं णो केवल व भचेरवासमावसेजा ४, णो केवलेण संजमेण संजमेजा ५, णो केवलेण संवरेण स घरेजा ६, णो केवलमाभिणिबोहियणाण उप्पाडेजा ७, पवं सुयनाणं ८, ओहिनाण ९, मणपजवनाण १०, केबलनाण ११ । (सू० ६४) | 'द्वे स्थाने द्वे वस्तुनी, 'अपरियाणित्त'त्ति अपरिज्ञाय ज्ञपरिक्षया यथैतावारम्भपरिग्रहावनाय तथा अलं ममाऽऽभ्यामिति परिहाराभिमुख्यद्वारेण प्रत्याख्यानपरिज्ञया अप्रत्याख्याय च ब्रह्मदत्तवत्तयोरनिविण्ण इत्यर्थः, आत्मा 'नो' नैव केवलिप्रज्ञप्तं-जिनोक्तं धम्म-श्रुतधर्म लभेत श्रवणतया-श्रवणभावेन श्रोतुमित्यर्थः, तद्यथाआरम्भाः -कृष्यादिद्वारेण पृथिव्याधुपमर्दास्तान् परिग्रहा-धर्मसाधनव्यतिरेकेण धनधान्यादयस्तान् , इह
॥४५॥
Jan Education
For Private & Personal use only
www.jainelibrary.org