Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 421
________________ सू०.३६०३६१ । भीस्थानाग सूत्रदीपिकावृत्तिः । H४१२॥ छेदादिप्राप्त्या परिस्रावि सूक्ष्मातिचारतया अपरिमावि निरतिचारतयेति, इह च पुरुषाधिकारेऽपि यच्चारित्रलक्षणपुरुषधर्मभणन तद्धर्मधम्मिणोः कथञ्चिदभेदादनवद्यमवगन्तव्यमिति १२॥ तथा मधुन:-क्षौद्रस्य कुम्भो मधुकुम्भो मधुभृत मध्वेव वा पिधान-स्थगनं यस्य स मधुपिधानः, एवमन्ये त्रयः १३। पुरुषसूत्रं स्वयमेव 'हियय'मित्यादिगाथाचतुष्टयेन भावितमिति, तत्र हृदय-मनः अपापम्-अहिंस्त्रमकलुषम्-अप्रीतिवर्जितमिति, जिहाऽपि च मधुरभाषिणी नित्यं यस्मिन् पुरुषे विद्यते स पुरुषो मधुकुम्भ इव मधुकुम्भो मधुपिधान इव मधुपिधान इति प्रथमभङ्गयोजना, तृतीयगाथायां यद् हृदयं कलुषमयम्-अप्रीत्यात्मकमुपलक्षणत्वात् पापं च जिहा या मधुरभाषिणी नित्यं तत्सा चेति गम्यते यस्मिन् पुरुषे विद्यते स पुरुषो विषकुम्भो मधुपिधानस्तत्साधर्म्यादिति १४। अत्र च चतुर्थः पुरुष उपसर्गकारी स्यादित्युपसर्गप्ररूपणाय 'चविहा उवसग्गे' त्यादिसूत्रपञ्चकमाह बउव्यिहा उघसग्गा पत--दिव्या माणुसा तिरिक्खजोणिया आयस वेदणिज्जा १, दिव्वा उपसग्गा सउन्धिहा पं० त०-दासा पदोसा वीसा पुढोवेमाया २, माणुस्सा उवसग्गा बउब्विहा पं० त-हासा पदोसा बीमंसा कुसीलपरिसेवणया ३, तिरिक्सजोणिया उवसग्गा चउब्धिहा पं० त०--भया पओसा माहारहेउ अवश्चदेणसारक्सणया ४, आयस वेयणिज्जा उवसग्गा चउब्बिहा पंत--घट्टणया पवडणया थंभणया देशणया ५ ( सू० ३६१)। कण्ठय', नवरमुपसर्जनान्युपसृज्यते वा-धर्मात् प्रच्याव्यते जन्तुरेभिरित्युपसर्गा-बाधाविशेषाः, ते च क. भेदाच्चतुर्विधाः, आत्मना संचेत्यन्ते-क्रियन्त इत्यात्मसंचेतनीयाः, तत्र दिव्या 'हास'त्ति-हासाद् भवन्ति हाससम्भूत Jan Education International For Private & Personal use only www.jainelibrary.ory

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454