Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 422
________________ सू०.३६१। भीस्थानाङ्ग दीपिका वृत्तिः । ॥४१२॥ त्वाद्वा हासा उपसर्गा एवमन्यत्रापि, यथा भिक्षार्थ ग्रामान्तरपस्थितक्षल्लकैय॑न्तर्या उपयाचित प्रतिपन्न यदीप्सित लप्स्यामहे तदा तवोण्डेरकादि दास्याम इति, लब्धे च तत्र तवेदमिति भणित्वा तदुण्डेरकादि तैः स्वयमेव भक्षित, देवतया च हासेन तद्र पमावृत्य क्रीडितमनागच्छत्सु च क्षुल्लकेषु व्याकुले च गच्छे निवेदितमाचार्याणां देवतया क्षुल्लकवृत्तं, ततो वृपभरुण्डेरकादि याचित्या तस्यै दत्त, तया तु ते दर्शिता इति । प्रद्वेषाद्यथा-'सङ्गमको महावीरस्योपसर्गान करोत्, विमर्षात यथा क्वचिवकुलिकायां वर्षासू पित्वा साधुषु गतेषु तदीय एवान्यः पश्चादागतस्तत्रोषितः, तं च देवता किंस्वरूपोऽयमिति विमर्षा दुपर्गितवतीति, पृथग भिन्ना विविधा मात्रा विमात्रा तया इत्येतल्लुप्ततृतीयकवचनं पदं दृश्यते, तथाहि-हासेन कृत्वा प्रद्वेषेण करोतीत्येवं संयोगः, यथा सङ्गमक एव विमर्षेण कृत्वा प्रद्वेषेण कृतवा निति, तथा मानुष्या हासात् यथा-गणिकादुहिता क्षुल्लकमुपसर्गितवती सा च तेन दण्डेन ताडिता विवादे च राज्ञः श्रीगृह दृष्टान्तो निवेदितस्तेनेति, प्रद्वेषाद्यथा गजसुकुमारः सोमिलब्राह्मणेन व्यपरोपितः, विमर्षाद्यथा-चाणाक्योक्तचन्द्रगुप्तेन धर्मपरीक्षार्थ लिङ्गिनोऽन्तःपुरे धर्ममाख्यापिताः क्षोभिताश्च, साधवस्तु क्षोभितुं न शकिता इति । कुशीलम्-अब्रह्म तस्य प्रतिषेवणं कुशीलप्रतिषेवणं तद्भावः कुशीलप्रतिषेवणता उपसर्गः कुशीलस्य वा प्रतिषेवणं येषु ते कुशीलप्रतिषेवणका अथवा कुशीलप्रति घेवणयेति व्याख्येयं, यथा सन्ध्यायां दसत्यर्थ प्रोषितस्यालो हे प्रविष्टः साधुश्चतसृभिरीालु जायाभिर्दतावासः प्रत्येकं चतुरोऽपि यामानुपसर्गितो न च क्षुभितः, तथा तेरचा भयात् श्वादयो दशेयुः प्रद्वेषा चण्डकौशिको भगवन्तं दष्टवान्, आहारहेतोः सिंहादयः अपत्यलयनसंरक्षणाय काक्यादय उपसर्गयेयुरिति, तथा आत्मसंचेतनीयाः घटनता बहनया वा यथा-अक्षणि रजः पतितं ततस्तदक्षि हस्तेन मलितं दुःखितुमारब्धमथवा स्वयमेव वाक्षणि 000000000000000000000000000000000000000000000000000०००..... ॥४१॥ Jain Education For Private & Personal use only www.iainelibrary.org

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454