Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 435
________________ सू०३८५॥ श्रीस्थानान सूत्रदीपिका वृत्तिः । ॥४२५॥ मरणमेवान्तो मरणान्तः, तत्र भवो मारणान्तिकः स एव समुदधातो, वैक्रियाय समुद्घात इति विग्रहा इति । वैक्रियसमुद्घातो हि लब्धिरूप उक्त इति लब्धिप्रस्तावात विशिष्टश्रुतलब्धिमतामभिधानायाह-बैंक्रियसमुद्घात 'अरहओ'इत्यादिसूत्रद्वयी मुगमा, नवरमजिनानामसर्वज्ञत्वात् जिनसंकाशानामविसंवादिवचनत्वाद् यथापृष्टनिर्वक्तृत्वाच्च सर्वे (पाम्) अक्षराणामकारादीनां सन्निपाता-द्वयादिसंयोगा अभिधेयानन्तत्वादनन्ता अपि विद्यन्ते येषां ते सर्वाक्षरसन्निपातिनः,तेषां जिनसंकाशत्वे कारणमाह-जिणो विवे'त्यादि, उक्कोसियत्ति' नातोऽधिकाश्चतुर्दशपूर्विणो बभूवुः कदाचिदपीति । ते च प्रायः कल्पेषु गता इति कल्पसूत्राणि सुगमानि, नवरं 'अद्धचंदस ठाणसंठिए'त्ति पूर्वापरतो मध्यभागे सीमासद्भावादिति । देवलोका हि क्षेत्रमिति क्षेत्रप्रस्तावात् समुद्रसूत्र सुगम, नवरमेकमेकं प्रति भिन्नो रसो येषां ते प्रत्येकरसा, अतुल्यरसा इत्यर्थः, लवणरमोदकत्वाल्लवणः पाठान्तरे तु लवण मिवोदकं यत्र स लवणोदो निपातनादिति प्रथमः, वारुणी-मुरा तया समानं वारुणं, वारुणमुदकं यत्र स वारुणोदः चतुर्थः, क्षीरवत्तथा घृतवदुदकं यत्र स क्षीरोदः पञ्चमः, घृतोदः षष्ठः, कालोद पुष्करोदस्वयम्भूरमणा उदकरसाः, शेषास्तु इक्षुरसा इति । अनन्तरं समुद्रा उकास्तेषु चाव" भवन्ती त्यावर्तान् दृष्टान्तान् कपायांश्च तदान्तिकानभिधित्सुः सूत्रद्वयमाह-मुगम चैतन्, नवरं खरो-निष्ठुरोऽतिवेगितया पातकश्छेदको वा आवर्तनमावर्तः, स च समुद्रादेश्चक्रविशेषाणां वेति खरावर्तः, उन्नतः-उच्छ्रितः स चासावावर्त्तश्चेति उन्मतावर्तः, स च पर्वतशिखरारोहणमार्गस्य वातोत्कलिकाया वा, गूढश्चासावावर्त्तश्चेति गूढावर्त्तः, स च गेन्दुकदवरकस्य दारुग्रन्थ्यादेर्वा, आमिष-मांसादि, तदर्थमावतः शकुनिकादीनामामिपावर्त इति, एतत्समानता च क्रोधादीनां क्रमेण परापकारकरणदारुणत्वात् पत्रतृणादिवस्तुन इव मनस उन्नतत्वारोपणात्अत्यन्त दुर्लक्ष्यस्वरूपत्वात् अन 000000000000000000000000000000000000000000000000000000०.. ॥४६५॥ Jain Education in For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454