Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 433
________________ 0 00000५ सू०३७८-३८१॥ श्रीस्थानान सूत्रदीपिका वृत्तिः । ४२३॥ 100000000000000000000000000000000000000000000 (न्दः) पवनोऽभ्रसमलवाः स्निग्धाः । परिवेपाश्चासकलाः, कपिलस्ताम्रो रविश्व शुभः ॥३॥ पवनघनवृष्टियुक्ताः, चैत्रे गर्भाः शुभाः सपरिवेतः । पवनयनसलिल विद्यत-स्तनितेश्च हिताय वैशाखे ॥४॥" इति, तानेव मासभेदेन दर्शयति-'माहे उत्ति श्लोकः । गर्भाधिकाराबारीगर्भसूत्र व्यक्तं, केवलं "इस्थित्तापत्ति स्त्रीतया विधगिति-गर्भप्रतिविम्बं गर्भाकृतिरानवपरिणामो न तु गर्भ एवेति, उक्तं च 'अवस्थितं लोहितमङ्गनाया, वातेन गर्भ यतेऽनभिज्ञाः । गर्भाकृतित्वाकटुकोणतीक्ष्णैः, श्रुते पुनः केवल एव रक्तं ॥१॥ गर्भ जडा भूतहन बदन्ती"त्यादि वैचित्र्य गर्भस्य कारणभेदादिति श्लोकाभ्यां ददाह-'अप्पमित्यादि, शुक्र-रेतः पुरुषसम्बन्धि, ओजः-आर्तव रक्तं स्त्रीसम्बन्धि यत्र गर्भाशय इति गम्यते, तथा स्त्रिया ओजसा समायोगी-वातवशेन तत्स्थिरीभवन रक्षणः स्त्र्योजःसमायोगस्तस्मिन् सति बिम्बं 'तत्र' गर्भाशये प्रजायते, अन्येरप्युक्तम्-'अत एव च शुक्रस्य, बाहुल्याज्जायते पुमान् । रक्तस्य स्त्री तयोः साम्ये, क्लीवः शुक्रावे पुनः ॥१॥ वायुना बहुशो भिन्ने, यथास्वं बसपत्यता। वियोनिविकृताकारा, जायन्ते विकतमलैः ॥२॥" इति ॥ गर्भः प्राणिनां जन्मविशेषः, स चोत्पादोऽभिधीयते उत्पादश्चोत्पादाभिधानपूर्वे प्रपच्यत इति हत्स्वरूपविशेषप्रतिपादनायाह-- उपायपुब्धस्स ण चत्तारि चूलवत्थू पत्ता (जू० ३७८) । चउचिहे कब्बे पं० २०-गज्जे पज्जे कत्थे गेप (सू० ३७९) । णेरइयाण चत्तारि लमुग्धाया पं० त०-वेयणासमुग्घाए कसायलमुग्घाए मारणतियसमुग्घाए वेउब्वियसमुग्याए, एवं बाउकाइयाणवि (सू० ३८०) । अरहो ण अरिहनेमिस्ल चत्तारि सया चोहसपुब्बीण अजि. णाण' जिणसंकासाण (लब्धखरसन्निवाईण) जिणो इव अवितहवागरमाणाण' उन्कोसिया चोइसपुचिसंपया For Private & Personal use only ॥४२॥ Jain Educatan www.jainelibrary.org

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454