Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 431
________________ सू०.३८५। धीस्थानाङ्ग सूत्रदीपिकावृत्तिः । ॥४२॥ || तपःक्रिया बालतपःकर्म तेन, अकामेन-निर्जरां प्रत्यनभिलापण निर्जरा-कर्मनिर्जरण हेतुर्बुभुक्षादिसहनं यत् सा अकामनिर्जरा तया ४। अनन्तरे देवोत्पत्तिकारणान्युत्तानि, देवाश्च वायनाड्यादिश्तयो भनन्तीति वाद्यादिभेदाभिधानाय पटसूत्री, तत्र 'दज्जे'त्ति, वाघ तत्र-"तत वीणादिकं ज्ञेयं, वितत पटवादिकम् । घनतु कांस्यतालादि, वंशादि शुषिरं मतम् ॥2॥” इति, नाट्यगेयाभिनयसूत्राणि सम्प्रदायाभावान्न विवृतानि. मालायां साधु माल्य-पुष्पं तद्रचनापि माल्य, ग्रन्थ:-सन्दर्भः सूत्रण ग्रन्थन तेन नित ग्रन्थिमं मालादि, वेष्टन वेष्टस्तेन नितं वेष्टिम-मुकुटादि, पूरेणपूरणेन निवृत्त पूरिमभृण्मयमने कच्छिद्र बंशशलाकादिपकनर वा यत् पुष्पैः पूर्यत इति, सङ्घातेन निर्वृत्त सङ्घातिम यत्परस्परतः पुष्पमा ना लादिसंघात नेनोपजन्यत इति, अलक्रियते-भूष्य तेऽनेनेत्यलङ्कारः, केशा एवालङ्कारः केशालङ्कारः, एवं सर्वत्र देवाधिकारवत्येव 'सणकुमार'त्यादिका विसूत्री मुगमा बेयम्, नबर सनत्कुमारमाहेन्द्रयोश्चतुर्वर्णानि, कल्पान्तरेवन्यथा, यदुक्तम्-"सोहम्मे पंचवण्णा, एकगहाणीओ जा सहस्सारो । दो दो तुल्ला कप्पा, तेण परं पुंडरीयाओ ||१॥" द्वयोर्द्वयोः कल्पयोर्वर्णस्य हानिः कार्येति, न भवे धार्यते तदिति त या भवं धारयतीति भवधारणीय-यजन्मतो मरणावधि 'कृतयुष्टिकस्तु रत्निः स एव वितताञ्जलिररत्नि'रिति वचने सत्यपि रत्निशब्देनेह सामान्येन हस्तोऽभिधीयत इति, शुक्रसहस्त्रारयोः (चतुर्हस्तदेहा) देवा अन्यत्र त्वन्यथा, 'भवणवणे' त्यादि, भवधारणीयान्येवमुत्तरवैक्रियाणि तु लक्षमपि सम्भवन्ति, उत्कृप्टेनेतत्, जघन्यतस्त्वगुलासङ्ख्येयभागप्रमाणान्युत्पत्तिकाले भवधारणीयानि भवन्त्युत्तरवैक्रियाणि त्वगुलसङ्ख्येयभागप्रमाणानीति । अनन्तरं देववक्तव्यतोक्ता, देवाश्चाप्कायतयाऽप्युत्पद्यन्ते इत्युदकगर्भप्रतिपादनाय 'चत्तारी'त्यादिसूत्रद्वयमाह-- For Private & Personal use Onty Bedeo8000000000000०७७८०६000000000000 ॥४२॥ Jan Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454