Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 430
________________ सू०३७४-३७५। भीस्थानाङ्ग सूत्रदीपिकावृत्तिः । ॥४२०॥ चउबिहे गेज्जे पंत-उक्खित्तए पत्तपमदएरोविंदए ३, चउब्बिहे मल्ले ५० त०-गंथिमे वेढिमे पूरिमे संघा. इमे ४, चउब्धिहे अलंकारे ५० त०-केसालंकारे वत्थालंकारे मल्लालंकारे आभरणालंकारे ५, चउबिहे अभिणप पंत-दिट्ठतिए पडियुए सामंतोबायणिए लोगमज्झावसिप ६ (सू० ३७४) । सर्णकुमारमार्हिदेसुण कप्पेसु विमाणा चउवण्णा पं० त०-णीला लोहिया हालिद्दा सुकिला, महासुक्कसहस्सारेसु ण कप्पेसु देवाण भवधारणिज्जा सरीरगा उकोलेण चत्तारि रपणीओ उद' उच्चत्तेण पण्णत्ता (सू० ३७५) । 'चत्तारि धम्मे'त्यादि, धर्मस्य--चारित्रलक्षणस्य द्वाराणीव द्वाराणि-उपायाः । क्षान्त्यादीनि धर्मद्वाराणीत्युक्तमथारम्भादीनि नारकत्वादिसाधनकर्मणो द्वाराणीति विभागतः 'चउहि' इत्यादि सूत्रचतुष्टयमाह-कण्ठचं चैतत्, नवरं 'नेरइयत्ताए' नैरयिकत्वाय-नैरयिकतायै नैरयिकतया वा कर्म-आयुष्कादि, महान्-इच्छापरिमाणेनाकृतमर्यादतया बृहदारम्भः-पृथिव्याधुपमईलक्षणो यस्य स महारम्भः-चक्रवादिस्तभावस्तत्ता तया महारम्भतया, एवं महापरिग्रहतयाऽपि, नवरं परिमृद्यत इति परिग्रहो-हिरण्यसुवर्गद्विपदचतुष्पदादिरिति, 'कुणिम मिति, मांस तदेवाहारोभोजनं तेन १। 'माइल्याए'त्ति मायितया माया च मनःकुटिलता, 'नियडिल्लयाए'त्ति निकृतिमत्तया निकृतिश्च बच्चनार्थ कायचेष्टाद्यन्यथाकरणलक्षणा अभ्युपचारलक्षणा वा तद्वत्तया, कूटतुलाकूटमानेन को व्यवहारः स कूटतुलाकूटमान एवोच्यते अतस्तेनेति २। प्रकृत्या-स्वभावेन भद्रकता-परानुपतापिता या सा प्रकृतिभद्रकता तया, सानुक्रोशतया-सदयतया, मत्सरिकता-परगुणासहिष्णुता तत्प्रतिषेधोऽमत्सरिकता तया । सरागसंयमेन-सकषायचारित्रेण, वीतरागसंयपिनामायुषो बन्धाभावात्, संयमासंयमो-द्विस्वभावत्वा शसंयमः, बाला इव बाला मिथ्यादृशस्तेषां तपःकर्म For Private & Personal use only ॥४२०॥ Jan Education in www.jainelibrary.org

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454