Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
परिशिष्ट
थ्रीस्थानाङ्ग
सूत्रदीपिकावृत्तिः ।
१५
100000000000000000000000000000000000000000000000000004
पत्रम् पछिकः ठाणांगसूत्र-वृहीकापाठ
पदाना
भवप्रत्ययावधिपक्षे -२ ९ प्राप्नुयात् १५१-१ ११ तद्गा ननधर्म
दीवे पुरच्छिमद्धे १५२-२ ८ तस्याने केन ज्ञानेन १५४- १८ गच्छकुटुम्बादेरिति
•वि यादविनय इति १५४-२ ५ उवालंभ
स्त्रय आलापका १५६-२ ११ किंफले ? पच्चकखाणकले
अनुसरणीया १५७-
११ अनाश्रवणालघुमित्न १६०-२ ५ यदतिचारजातं
पत्रम् पछिक्तः टागांगसूत्र-दीपिकाटीकापाठ १७७ १२ पदानां
१ भवप्रत्ययाधिक्षेत्रे
प्रादुर्भूयात् दीवे पच्चस्थिमद्धे पुरच्छिमद्धे तद्गतजिनधर्म
तस्य नैकेन ज्ञानेन २०९ १२ गच्छकुलादेरिति
विपयत्वादविनय इति उवालंभे स्त्रयस्त्रय आलापका किंफले? गोयमा! पच्चकखाणफले
स्मरणीया __, १३ अनावाल्लघुकर्मत्वेन २१८६ यातिचारजाल
००००००० ००GM
22.
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥४३५॥
Jan Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454