Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
2000०००००००
सू०३८६-३८८।
श्रीस्थानाङ्ग
सूत्रदीपिकावृत्तिः ।
४२७॥
..५०००००००००००००००000000000000000000000000000
निवर्तिता इति विग्रहः, एवं सर्वत्र । तथा एवं उचिणिंसु'त्ति चयसूत्राभिलापेनोपचयसूत्र वाच्यम् , 'उचिणित्ति उपचितवन्तः-पौनःपुन्येन, 'एव' मिति चयादिन्यायेन बन्धादिसूत्राणि वाच्यानीति, इह च एवं बन्ध उरेित्यादिवक्तव्ये यच्चयोपचयग्रहणं तत् स्थानान्तरप्रसिद्धगाथोत्तरार्द्वानवृचिवशादिति, तत्र 'बंध'त्ति बंधिसु३ श्लथबन्धनबद्धान् गाढवन्धनबद्धान् कृतवन्तः, 'उदीर'त्ति उदी रिंमु३ उदयप्राप्ते दलिके अनुदितांस्तानाकृष्य करणेन वेदित| वन्तः३, 'वेय'त्ति वेदिसु३ प्रतिसमय स्वेन रसविपाकनानुभूतवन्तः३, 'तह निजरा चेव'त्ति निज्जरिंसु३ कात्स्न्येनानुसमयमशेषतद्विपाकहान्या परिशाटितवन्तः ३ इति । पुद्गलाधिकारात् पुद्गलानेव द्रव्यादिभिर्निरूपयन्नाह-'चउप्पएसे'त्यादि सुगममिति ॥ इति चतुःस्थानकस्य चतुर्थो देशकः समाप्तः ॥
श्रीमत्तपागच्छाधिराज-भट्टारकपुरन्दर-सूरीश्वरश्रीविजयसेनमूरिराज्ये श्रीमच्छी विजयदेवसूरियौवराज्ये पं० श्रीकुशलबर्द्धनगणिशिष्य-नगर्पिगणिकृतोद्धाररूपायां सकलवाचकशिरोमणिमहोपाध्यायश्रीविमलहर्षगणिभिः संशोधितायां मुखावबोधायां श्रीस्थानाङ्गदीपिकायां चतु:स्थानकाख्यं चतुर्थमध्ययन समाप्तम् ।।
॥ श्रीस्थानाङ्गसूत्रस्य दीपिकावृत्तियुतः चतु:स्थानपर्यन्तः प्रथमो भागः समाप्तः ।।
॥४२७॥
Jan Education
For P
nal Use Only
www.jainelibrary.org

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454