SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ 2000००००००० सू०३८६-३८८। श्रीस्थानाङ्ग सूत्रदीपिकावृत्तिः । ४२७॥ ..५०००००००००००००००000000000000000000000000000 निवर्तिता इति विग्रहः, एवं सर्वत्र । तथा एवं उचिणिंसु'त्ति चयसूत्राभिलापेनोपचयसूत्र वाच्यम् , 'उचिणित्ति उपचितवन्तः-पौनःपुन्येन, 'एव' मिति चयादिन्यायेन बन्धादिसूत्राणि वाच्यानीति, इह च एवं बन्ध उरेित्यादिवक्तव्ये यच्चयोपचयग्रहणं तत् स्थानान्तरप्रसिद्धगाथोत्तरार्द्वानवृचिवशादिति, तत्र 'बंध'त्ति बंधिसु३ श्लथबन्धनबद्धान् गाढवन्धनबद्धान् कृतवन्तः, 'उदीर'त्ति उदी रिंमु३ उदयप्राप्ते दलिके अनुदितांस्तानाकृष्य करणेन वेदित| वन्तः३, 'वेय'त्ति वेदिसु३ प्रतिसमय स्वेन रसविपाकनानुभूतवन्तः३, 'तह निजरा चेव'त्ति निज्जरिंसु३ कात्स्न्येनानुसमयमशेषतद्विपाकहान्या परिशाटितवन्तः ३ इति । पुद्गलाधिकारात् पुद्गलानेव द्रव्यादिभिर्निरूपयन्नाह-'चउप्पएसे'त्यादि सुगममिति ॥ इति चतुःस्थानकस्य चतुर्थो देशकः समाप्तः ॥ श्रीमत्तपागच्छाधिराज-भट्टारकपुरन्दर-सूरीश्वरश्रीविजयसेनमूरिराज्ये श्रीमच्छी विजयदेवसूरियौवराज्ये पं० श्रीकुशलबर्द्धनगणिशिष्य-नगर्पिगणिकृतोद्धाररूपायां सकलवाचकशिरोमणिमहोपाध्यायश्रीविमलहर्षगणिभिः संशोधितायां मुखावबोधायां श्रीस्थानाङ्गदीपिकायां चतु:स्थानकाख्यं चतुर्थमध्ययन समाप्तम् ।। ॥ श्रीस्थानाङ्गसूत्रस्य दीपिकावृत्तियुतः चतु:स्थानपर्यन्तः प्रथमो भागः समाप्तः ।। ॥४२७॥ Jan Education For P nal Use Only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy