SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ % Dec सू०३८६-३८८। मीस्थानाङ्ग सूत्रदीपिकावृत्तिः । र्थशतसम्पातसकुलेऽप्यवपातनकारणत्वाच्चेति. इयं चोपमा प्रकर्षवता कोपादीनामिति तत्फलमाह-'खरावत्ते'त्यादि, अशुभपरिणामस्याशुभकर्मवन्धनिमित्तत्तया दर्गतिनिमित्तत्वादुच्यते 'नेरइएसु उववज्जइति ।। अणुराहानक्खत्ते च उतारे पन्नत्ते, पुवासाढे एवं चेव, उत्तरासाढे एव चेच (सू० ३८६) । जीवा ण च उठाणणिव्यत्तिए पोग्गले पावकम्मत्ताए चिणिसु वा चिर्णति चिणिस्संति वा, णेरइयणिवत्तिए तिरिक्खजोणियणिव्यत्तिण मणुस्सणिव्यत्तिर देवणिवत्तिए, पर्व उवचिणिसु वा उपचिणति वा उवचिणिस्तति वा, एवं चिय उवचिय बंध उदीर वेद धंत निज्जरा चेव (सू० ३८७) । चउप्पपलिया खंधा अर्णता पं. त-चउप्पएसोगाढा पोग्गला अणंता पं०, चउसमयठितिया पोग्गला अणंता पं०, चउगुणकालगा पोग्गला अणंता पं० जाव च उगुणलुक्खा पोग्गला अर्णता पपणना (सू० ३८८) । च उठाणं सम्मत्तम् ॥ (चउत्थो उद्देसो समतो, चउठाणं चउत्थमज्झयणं समत्तं )। ॥४२६॥ नारका अनन्तरमुक्तास्तैश्च वैक्रियादिना समानधर्माणो देवा इति तद्विशेषभूतनक्षत्रदेवानां चतुःस्थानकं विवक्षुः 'अणुराहे 'त्यादिसूत्रत्रयमाह-कण्ठ्यं चेतदिति । देवत्वादिभेदश्च जीवानां वर्म मुद्गल चयादिकृत इति तत्प्रतिपादयनाह-जीवा ण' इत्यादि सूत्रषटकं व्याख्यातं प्राक 'तथापि किठिचल्लिख्यते, 'जीवा 'ति, गंशब्दो वाक्यालङ्कारार्थः, चतुर्भिः स्थानकैः-नारकत्वादिभिः पर्यायनिर्वतिता:-कर्मपरिणाम नीतास्तथा विधाशुभपरिणामवशाद् बद्धास्ते चतुःस्थाननिर्वन्तिास्तान पुद्रलान् , कथं निर्वतितानित्याह-पापकर्मतया-अशुभस्वरूपज्ञानावरणादिरूपत्वेन, 'चिणिसु' त्ति तथाविधापरकर्म मुद्गलेः चितवन्तः-पाप प्रकृतीरल्पप्रदेशा बहुप्रदेशीकृतवन्तः, 'नेइयनिवत्तिए'त्ति नैरयिकेण सता For Private & Personal use only ॥४२६॥ Jain Education www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy