Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 432
________________ श्रीस्थानाङ्ग सूत्र दीपिका वृत्तिः । ॥४२२॥ Jain Education International चत्तारि दगगभा पं० त० - उस्सा महिया सीता उसिणा, चचारि उद्गगभा पं० त०- हेमगा अम्भसंथा सीतोरणा पंचरूविया, माहे उ हेमगा गन्भा, फग्गुणे अभतंथडा । सीतोसिणा उ चित्ते, वतिसाहे पंचरूविता ॥ १ ॥ (सू० ३७६) । चत्तारि मणुस्सीगम्भा पं० त० - इत्थित्ताप पुरिसत्ताप णपुंसगत्ताप विवत्ताप, अप्प सुकं बहु ओर्य, इन्धी तत्थ जाय । अप ओय बहु सुकं, पुरिलो तत्थ पजाय || १ || दुह पि रत्तसुक्काण, तुलभावे णपुंसओ । इत्थियसमाओगे, चियं तत्थ पजाय || २ || (सू० ३७७) | 'दगगम्भ'त्ति दकस्य - उदकस्य गर्भा इव गर्भाः दकगर्भाः - कालान्तरे जलवर्षस्य हेतवस्तत्संसूचका इति तच्चमिति, अवश्यायः क्षपाजलं महिका - धूमिका शीतान्यात्यन्तिकानि एवमुष्णा-धर्माः, एते हि यत्र दिन उत्पन्नास्तस्मादुत्कर्षेणाव्यादृताः सन्तः पड़भिर्मासैरुदकं प्रमुखते, अन्यैः पुनरेवमुक्तम्- “पवनाभ्रवृष्टिविद्युद्-गर्जितशीतोष्णरश्मिपरिवेषाः । जलमत्स्येन सहोता, दशधा धातुः प्रजनहेतुः || १||" तथा "शीता वाताच विन्दुव, गर्जितं परिवेषणम् । सर्व गर्भेषु शंसन्ति, निर्ग्रन्थाः साधुदर्शनाः || १||” तथा “ सप्तमे सप्तमे मासे, सप्तमे सप्तमेऽहनि । गर्भाः पार्क नियच्छन्ति, यादृशास्ताद फलम् ॥ १ ॥ " हिमं तुहिनं तदेव हिमकं तस्यैते हैमका - हिमपातरूपा इत्यर्थः, 'अम्भसंघड'त्ति अभ्रसंस्तृतानि मेवैराकाशाच्छादनानीत्यर्थः, आत्यन्तिके शीतोष्णे, पञ्चानां रूपाणां गर्जितविद्यज्जळवाताभ्रलक्षणानां समाहारः पञ्चरूपं तदस्ति येषां ते रूपका उदगर्भा, इह मतान्तरमेवम्, - "पौधे समार्गशीर्ष, सन्ध्यारागोऽम्बुदाः सपरिवेषाः । नात्यर्थं मार्गशिरे, शीतं पौषेऽतिहिमपातः ||१|| मावे प्रलो वायु- स्तुषारकलुषधुती रविशशाङ्कौ । अतिशीतं सघनस्य च, भानोरस्तोदयौ धन्यो || २ || फाल्गुनमासे रूक्ष - श्रण्डः For Private & Personal Use Only सू० ३७६-३७७ । ॥४२२॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454