Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सू० ३७१-३७३।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
ग्रहणमिति, तथा परच्छन्दस्य-पराभिप्रायस्यानुवृत्तिरनुप्रवर्त्तना यत्र तत् परच्छन्दानुवृत्तिक दीपनमेव, तथा कार्यहेतोः -प्रयोजननिमित्त चिकीर्षितकार्य प्रत्यानुकूल्यकरणायेत्यर्थः, तथा कृते-उपकृते प्रतिकृत-प्रत्युपकारः तद्यस्यास्ति स कृतप्रतिकृतिकः इति, या कृतप्रत्युपकातहेतोरित्यर्थः, अथवा कृतप्रतिकृतये इति वा-एकेनैकस्योपकृतं गुणा वोत्कीर्तिताः, स तस्यासतोऽपि गुणान् प्रत्युपकारार्थ मुत्कीत्तयतीत्यर्थः, इतिरुपप्रदर्शने वा विकल्पे । इदं च गुणनाशनादि शरीरेण क्रियत इति शरीरस्योत्पत्तिनिर्वृत्तिसूत्राणां दण्डकद्वय, कण्ठ्यं चेतत्, नवरं क्रोधादयः कर्मवन्धहेतवः, कर्म च शरीरोत्पत्तिकारणमिति कारणकारणे कारणोपचारात् क्रोधादयः शरीरोत्पत्तिनिमित्ततया व्यपदिश्यन्त इति । 'चउहि ठाणेहि सरीर'त्यायुक्त, क्रोधादिजन्यका निर्वतितत्वात् क्रोधादिनिर्वर्तित शरीरमित्यपदिष्टम् , इह चोत्पत्तिरारम्भमात्र निर्वृत्तिस्तु निष्पत्तिरिति । क्रोधादयः शरीरनिवृत्तेः कारणानीत्युक्त, तन्निग्रहास्तु धर्मस्येत्याह
॥४१९||
00000000000000000000000000000000000000000000000000000004
चत्तारि धम्मदारा पंत-खंती मुत्ती अज्जवे मद्दवे (सू० ३७२) । च उहि ठाणेहिं जीवा नेरइयत्ताए कम्म परिति, त-महारंभयाए महापरिग्गयाए पचिदियवहेण कुणिमाहारेण १, चउहि ठाणेहि जीवा तिरिक्खजोणियत्ताप कम्म पगरिति, त-माईल्लयाए णियडिल्लयाए अलियवयण कूडतुलकूडमाणेण२, चउदि ठाणेहिं जीवा मणुयत्ताए कम्म पगरिति, त-पगतिभद्दयार पगई विणीययाए साणुक्कोसयाए अमच्छरियाप ३, चउहि ठाणेहि जीवा देवाउयत्तार कम्म पगरे ति, त० सरागसंजमेण संजमासंजमेण बालतवोकम्मेण अकामनिज्जराए ४, (सू० ३७३) । चउविहे वज्जे पतं-तते वितते घणे झुसिरे १, चउबिहे नट्टे पंत-अंचिए रिभिए आरभडे भिसोले२,
॥४१९॥
Jain Education
For Private & Personal use only
www.iainelibrary.org

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454