Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 428
________________ सू० ३९८-३७१। भीस्थाना सूत्रदीपिका वृत्तिः । ॥४१८॥ = ००००००००600110000000000000000000000000000000000000000000.. चतुर्थः प्रवीतः । तथा मुक्तस्त्यक्तसङ्गो द्रव्यतः पुनर्मुक्तो भावतोऽभिष्वङ्गाभावात् सुसाधुवत, द्वितीयोऽमुक्तः साभिष्वगत्वादकवत्, तृतीयोऽमुक्तो द्रव्यतः भावतस्तु गुक्तो राज्यावस्थोत्पन्नकेवलज्ञानभरतचक्रवत्तिवत् , चतुर्थों गृहस्थः, कालापेक्षया वेद दृश्यमिति । मुक्तो निरभिष्वङ्गतया मुक्तरूपो वैराग्यपिशूनाकारतया यतिरेवेत्येको, द्वितीयोऽमुक्तरूप उक्तविपरीतत्वाद् गृहस्थावस्थायां महावीर इव, तृतीयोऽमुक्तः साभिष्वङ्गत्वाच्छठयतिवत्, चतुर्थों गृहस्थ इति । जीवाधिकारिक पञ्चेन्द्रियतिर्यन्मनुष्यसूत्रद्वयं सुगम, एवंद्वीन्द्रियमूत्रद्वयमपि, नवरं द्वीन्द्रियान् जीवान् असमारभमाणस्य-अन्यापादयतः, निहाया विकारो जिज्ञामय तस्मात् सौख्यात्-रसोपलम्भानन्दरूपादव्यपरोपयिता अभ्रंशयिता, तथा जिह्वामय-जिहवेन्द्रियहानिरूपं यद दुःख तेनासंयोजयितेति । जीवाधिकारादेव सम्यग्दृष्टिजीवक्रियासूत्राणि सुगमानि, नवरं सम्यग्दृष्टीनां चतस्रः क्रियाः, मिथ्यात्यक्रियाया अभावात, एवं 'विगलिंदियवज' ति, एकद्वित्रिचतुरिन्द्रियाणां पश्चापि, तेषां मिथ्यादृष्टित्वात्, द्वीन्द्रियादीनां च सासादनसम्यक्त्वस्याल्पत्वेनाविवक्षितत्वादिति, एवं चेह विकलेन्द्रियवर्जनेन षोडश क्रिया सूत्राणि वैमानिकान्तानि भवन्तीति । अनन्तरं क्रिया उक्तास्तद्वांश्च सद्भूतान् परगुणान् नाशयति प्रकाशयति चेत्येवमर्थ सूबद्वयं कण्ठ, नवरं सतो-विद्यमानान् गुणान् नाशयेदिव नाशयेद्-अपलपति न मन्यते, क्रोधेन-रोषेण, तथा प्रतिनिवेशेन-एष पूज्यते अहं तु नेत्येव परपूजाया असहनलक्षणेन, कृतमुपकार परसम्बन्धिन न जानातीत्यकृतज्ञस्तद्भावस्तत्ता तया, मिथ्यात्वाभिनिवेशेन-बोधविपर्यासेन, तथा सतो-विद्यमानान् गुणान् दीपयेत् वदेदित्यर्थः, अभ्यासो-हेवाको वर्णनीयासमता वा प्रत्ययो-निमित्तं यत्र दीपने तदभ्यासप्रत्यय', दृश्यते ह्यभ्यासानिर्विषयापि निष्फलापि च प्रवृत्तिः, सन्निहितस्य च प्रायेण गुणानामेव For Private & Personal use only 000000000000000000000000000000000000000000०००००००००... ॥४१८॥ Jan Educaton atonal www.jainelibrary.org

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454