Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सू०३६६-३६७।
श्रीस्थानाङ्ग
सूत्रदीपिकावृत्तिः ।
.000000000000000000000000000000000000000000000000000004
त्यनिष्ठितत्वाच्च, तदुदक ह्यल्प तथाऽपरापरमल्पमल्पं स्यन्दते, अत एव क्षिप्रमनिष्ठित चेति, सरउदकसमाना तु विपुलत्वाद्बहुजनोपकारित्वादनिष्ठितत्वाच्च प्रायः सरोजलस्याप्येवंभूतत्वादिति, सागरोदकसमाना पुनः सकलपदार्थविषयत्वेनात्यन्तविपुलत्वादक्षयत्वादलब्धमध्यत्वाच्च प्रायः सागरजलस्यापि हत्येवंभूतत्वात् । यथोक्तमतिमन्तो जीवा एव भवन्तीति जीवसूत्राणि पञ्च, मुगमानि चैतानि, नवरं मनोयोगिनः-समनस्का योगत्रयसभावेऽपि तस्य प्राधान्यादेवं वाग्योगिनो द्वीन्द्रियादयः काययोगिन एकेन्द्रिया अयोगिनो-निरुद्धयोगाः सिद्धाश्चेति । अवेदका:-सिद्धादयः । चक्षुषः सामान्यार्थ ग्रहणमवग्रहेहारूपं दर्शन चक्षुर्दर्शन तद्वन्तश्चतुरिन्द्रियादयः, अचक्षुः-स्पर्शनादि, तद्दर्शनवन्त एकेन्द्रियादय इति । संयता:-सर्वविरताः, असयता-अविरताः, संयतासयता-देशविरताः, त्रयप्रतिषेधवन्तः सिद्धा इति । जीवाधिकाराज्जीवविशेषान् पुरुषभेदान् चतुःसूत्र्याऽऽह
चत्तारि पुरिसजाया प० त०-मित्ते णाम एगे मित्ते, मित्ते णाम पगे अमित्ते, अमित्ते णाम एगे मित्ते, अमिसे णाम पगे अमित्ते ४, १, चत्तारि पुरिसजाया पं० त०-मित्त णाम पगे मित्तरूवे, चउभंगो ४ २, चत्तारि पुरिसजाया पं० त०-मुत्ते णाम एगे मुत्ते, मुत्ते णाम एगे अमुत्ते ४ ३. चत्तारि पुरिसजाया पंत-मुत्ते णाम एगे मुत्तरूवे ४, ४, (सू० ३६६ )। पंचेदियतिरिक्खजोणिया चउगइया चउआगइया पंत-पंचिंदियतिरिक्खजोणिया पंचिदितिरिक्खजोणिपसु उचवजमाणा णेरइएहितो वा तिरिक्खजोणिपहितो वा मणुस्सेहितो वा देवेहितो वा उववज्जेज्जा से चेव ण से पंचिदियतिरिक्खजोणिए पंचिदियतिरिक्खजोणियत्त विपजहमाणे रइयत्ताए वा जाव देवत्ताए वा उवागच्छेज्जा, मणुस्सा चउगइया चउआगइया, एवं चेव मणुस्साधि (स्० ३६७) । बेईदिया ण
% 240000000000000000000000000000000000000000000000000....
॥४१.६॥
Jan Education
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454