SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ सू०३६६-३६७। श्रीस्थानाङ्ग सूत्रदीपिकावृत्तिः । .000000000000000000000000000000000000000000000000000004 त्यनिष्ठितत्वाच्च, तदुदक ह्यल्प तथाऽपरापरमल्पमल्पं स्यन्दते, अत एव क्षिप्रमनिष्ठित चेति, सरउदकसमाना तु विपुलत्वाद्बहुजनोपकारित्वादनिष्ठितत्वाच्च प्रायः सरोजलस्याप्येवंभूतत्वादिति, सागरोदकसमाना पुनः सकलपदार्थविषयत्वेनात्यन्तविपुलत्वादक्षयत्वादलब्धमध्यत्वाच्च प्रायः सागरजलस्यापि हत्येवंभूतत्वात् । यथोक्तमतिमन्तो जीवा एव भवन्तीति जीवसूत्राणि पञ्च, मुगमानि चैतानि, नवरं मनोयोगिनः-समनस्का योगत्रयसभावेऽपि तस्य प्राधान्यादेवं वाग्योगिनो द्वीन्द्रियादयः काययोगिन एकेन्द्रिया अयोगिनो-निरुद्धयोगाः सिद्धाश्चेति । अवेदका:-सिद्धादयः । चक्षुषः सामान्यार्थ ग्रहणमवग्रहेहारूपं दर्शन चक्षुर्दर्शन तद्वन्तश्चतुरिन्द्रियादयः, अचक्षुः-स्पर्शनादि, तद्दर्शनवन्त एकेन्द्रियादय इति । संयता:-सर्वविरताः, असयता-अविरताः, संयतासयता-देशविरताः, त्रयप्रतिषेधवन्तः सिद्धा इति । जीवाधिकाराज्जीवविशेषान् पुरुषभेदान् चतुःसूत्र्याऽऽह चत्तारि पुरिसजाया प० त०-मित्ते णाम एगे मित्ते, मित्ते णाम पगे अमित्ते, अमित्ते णाम एगे मित्ते, अमिसे णाम पगे अमित्ते ४, १, चत्तारि पुरिसजाया पं० त०-मित्त णाम पगे मित्तरूवे, चउभंगो ४ २, चत्तारि पुरिसजाया पं० त०-मुत्ते णाम एगे मुत्ते, मुत्ते णाम एगे अमुत्ते ४ ३. चत्तारि पुरिसजाया पंत-मुत्ते णाम एगे मुत्तरूवे ४, ४, (सू० ३६६ )। पंचेदियतिरिक्खजोणिया चउगइया चउआगइया पंत-पंचिंदियतिरिक्खजोणिया पंचिदितिरिक्खजोणिपसु उचवजमाणा णेरइएहितो वा तिरिक्खजोणिपहितो वा मणुस्सेहितो वा देवेहितो वा उववज्जेज्जा से चेव ण से पंचिदियतिरिक्खजोणिए पंचिदियतिरिक्खजोणियत्त विपजहमाणे रइयत्ताए वा जाव देवत्ताए वा उवागच्छेज्जा, मणुस्सा चउगइया चउआगइया, एवं चेव मणुस्साधि (स्० ३६७) । बेईदिया ण % 240000000000000000000000000000000000000000000000000.... ॥४१.६॥ Jan Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy